SearchBrowseAboutContactDonate
Page Preview
Page 453
Loading...
Download File
Download File
Page Text
________________ समयार्थबोधिनी टीका प्र. श्रु. अ. उ. ५ सू. २ नारकीयवेदनानिरूपणम् ४४१ स्त्राणविवर्जिताः 'उक्कमणं करेंति' उत्क्रमणं उत्प्लवनं कुर्वन्ति सदा तत्र तरन्त एव संतिष्ठन्ते । सदाजलवती नाम्नी नरकस्यैका नदी विद्यते । सा चाऽतिदुःखदायिनी, तज्जलं क्षारपूयरुधिराविलं सर्वदा भवति । तथा तापितविलीन लौहवत् अत्युग्णजलवती । तादृशनद्यां गता नारकाः परमदुःखजनिक क्षेत्रवेदनामनुभवन्तः सर्वदैव प्लवन्तीति भावः ॥२१॥ मूलम्-एयाई फासाई फुसंति बालं, निरंतरं तत्थ चिरट्रितीयं । ण हम्ममाणस्स होइ ताणं, एंगो सयं पञ्च]होइ दुक्खं ।२२॥ छाया-एते स्पर्शाः स्पृशन्ति बालं निरन्तरं तत्र चिरस्थितिकम् । न हन्यमानस्य तु भवति त्राण मेकः स्वयं प्रत्यनुभवति दुःखम्॥२२॥ आशय यह है-नरक में सदाजला नाम की एक नदी है । वह घोर दुःख देने वाली है। उसका जल सदैव क्षार पीव एवं रक्त से व्याप्त रहता है । तपाए और पिघले लोहे के समान अतीव उष्ण जलवाली है । उस नदी में गिराए हुए नारक अतिशय विषम क्षेत्रवेदना को अनुभव करते हुए उछलते रहते हैं ॥२१॥ __उद्देशक के अर्थ का उपसंहार करते हुए सूत्रकार पुनः नरक के स्वरूप को ही दिखलाने के लिए कहते हैं--'एयाई' इत्यादि । शब्दार्थ-'तत्थ-तत्र' उस नरक में 'चिरद्वितीयं-चिरस्थितिकम्' दीर्घकालपर्यन्त निवास करने वाले अर्थात् पल्योपम सागरोपम काल तक निवास करनेवाले 'बालं-बालम्' अज्ञानी नारकी जीव को 'एयाईएते' पूर्वोक्त ये उपर्युक्त 'फासाई-स्पर्शाः' स्पर्श अर्थात् दुःख निरंतरं આ કથનને ભાવાર્થ એ છે કે નરકમાં સદા જલા નામની એક નદી છે, તે નદી નારકેને ખૂબ જ દુઃખદાયક થઈ પડે છે. તેનું પાણી સદા ક્ષાર, લોહી અને ૫૦થી વ્યાત રહે છે. તપાવીને ઓગાળેલા લોઢા જેવાં તે ઉણ પાણીવાળી નદીમાં નારકને ધકેલી દેવામાં આવે છે. બિચારા નારકોને અતિશય વિષમક્ષેત્રવેદનાને અનુભવ કરવા થકી તે નદીમાં ઉછળતા રહેવું પડે છે. જરા - આ ઉદ્દેશકના વિષયને ઉપસંહાર કરતા સૂત્રકાર કહે છે'एयाई'' त्याह शाय-तत्य-तत्र' ते १२मा 'चिरद्वितीयं--चिरस्थितिकम्' aintm પર્યન્ત નિવાસ કરવાવાળા અર્થાત્ પલ્યોપમ સાગરોપમ કાળ સુધી નિવાસ ४२वा 'वालं-बालम्' मज्ञानी नावाने 'एयाई-एते' मा Fxt 'फासाई-स्पर्शाः' ९५ अर्थात् म 'निरंतरं-निरन्तरम्' सहा-6मे। શ્રી સૂત્ર કૃતાંગ સૂત્ર : ૨
SR No.006306
Book TitleAgam 02 Ang 02 Sutrakrutanga Sutra Part 02 Sthanakvasi
Original Sutra AuthorN/A
AuthorGhasilal Maharaj
PublisherA B Shwetambar Sthanakwasi Jain Shastroddhar Samiti
Publication Year1969
Total Pages728
LanguageSanskrit, Hindi, Gujarati
ClassificationBook_Devnagari, Agam, Canon, & agam_sutrakritang
File Size40 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy