SearchBrowseAboutContactDonate
Page Preview
Page 375
Loading...
Download File
Download File
Page Text
________________ समयार्थबोधिनी टीका प्र. श्रु. अ. ५ उ.१ नारकीयवेदनानिरूपणम् ३६३ अन्वयार्थः-(ते) ते नारकाः (नत्थ) तत्र नरके पच्यमाना अपि (नो चेत्र) नैव (मसीभवंति) मषीभवन्ति भस्मसात् नैव भवन्ति, तथा (तिबभिवेयणाए) तीवाभिवेदनया (न मिज्जती) न म्रियन्ते किन्तु (तमाणुभागं अणुवेदयंता) तमनुभागं कर्मफलमनुवेदयन्तोऽनु भवन्तः (इइ) इहास्मिन् लोके (दुक्कडेण) दुष्कृतेन-प्राणातिपाताद्यष्टादश पापस्थानरूपेण (दुक्खी) दुःखिनो दुःखमाज (दुक्खंति) दुरुपन्ति पीडयन्ते इति ।।१६॥ । टीका-'तत्थ' तत्र नरके ते नारकाः नारकजीचा एक्मनेकवारं विपच्यमाना अपि 'नो नैव 'मसीभवंति' मषीमवन्ति-अग्निभिन भस्मसात् भवन्ति 'तिव्यभिवेयणाए-तीवाभिवेदनया' नरक की तीव्र पीडासे 'नो मिजतीन म्रियन्ते' मरते नहीं हैं किन्तु 'तमाणुभागं अणुवेदयंता-तमनुभागे अनुवेदयन्तः' नरक की उस पीडा को भोगते हुए पाप के कारण वे 'दुक्खी-दुखिनः' दुःखी होकर 'दुक्खंति-दुःख्यन्ति' पीड़ा का अनुभव करते हैं ॥१६॥ ___अन्वयार्थ-नारकजीव नरक में पचने पर भी भस्म नहीं होते हैं, न तीव्र वेदना से मरते हैं किन्तु अपने कर्मफल को भोगते रहते हैं। वे प्राणातिपात आदि अठारह पापस्थानों का सेवन करने से दुःख के भागी होते हैं ॥१६॥ टीकार्थ--बेचारे नारक जीव नरक में अनेक बार पकाये जाने पर भी आग से भस्म नहीं होते । तीव्र से तीव्र वेदना के कारण भी मरते तित्रामिवेदनया' न२४ी तीन पीथी 'नो मिजती-न म्रियन्ते' भरत नथी. ५२तु 'तमाणुभाग अणुवेदयंता-तमनुभाग अनुवेदयन्तः' न२४ी त पीडान andi पापना २0 ते 'दुक्खी-दुःखिनः' भी य४ने-'दुक्खंति-दुख्यन्ति' पीडान अनुम१ २ छे. ॥१६॥ સૂત્રાર્થ-નરકમાં ગયેલા નારકોને અગ્નિ ઉપર પકાવવામાં આવે છે, છતાં પણ તેઓ ભસ્મ થતા નથી, તીવ્ર વેદનાથી તેમનું મરણ થતું નથી, પરતુ દીર્ઘકાળ સુધી તેઓ તેમનાં કમનું ફળ ભેગવ્યા કરે છે. પ્રાણાતિપાત આદિ ૧૮ પ્રકારનાં પાપોનું સેવન કરવાને લીધે તેમને આ પ્રકારનાં દુખ ભેગવવા પડે છે. ૧૬ ટીકાથ–નરકમાં ઉત્પન્ન થયેલા નારકોને અનેકવાર અગ્નિ ઉપર માંસ આદિની જેમ રાંધવામાં આવે છે. આ પ્રકારની તીવ્ર વેદના જોગવવા છતાં પણ તેમના શરીર અગ્નિમાં બળીને ભસ્મ થઈ જતાં નથી-એટલે કે શ્રી સૂત્ર કતાંગ સૂત્ર : ૨
SR No.006306
Book TitleAgam 02 Ang 02 Sutrakrutanga Sutra Part 02 Sthanakvasi
Original Sutra AuthorN/A
AuthorGhasilal Maharaj
PublisherA B Shwetambar Sthanakwasi Jain Shastroddhar Samiti
Publication Year1969
Total Pages728
LanguageSanskrit, Hindi, Gujarati
ClassificationBook_Devnagari, Agam, Canon, & agam_sutrakritang
File Size40 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy