SearchBrowseAboutContactDonate
Page Preview
Page 138
Loading...
Download File
Download File
Page Text
________________ १२६ सूत्रकृताङ्गसूत्रे गोशालकान्यतीथिकादयः, (ते) ते अन्यदर्शनिनः (वायं णिराकिच्चा) वादं निरा. कृत्य सम्यग् हेतुदृष्टान्तपूर्वकवाद परित्यज्य (भुज्जो वि) भूयोपि पुनरपि (पगमिया) प्रगलिमता आक्रीशादिना धृष्टतां गता इति ॥१७॥ टीका-'सबाहिं अणुजुत्तीहि' सर्वाभिरनुयुक्तिभिः शास्त्रममाणहेतुदृष्टान्तः 'जवित्तए' यापयितुम् अवयंता' अशक्नुवन्तः स्वपक्षं हेतुदृष्टान्तसत्यमाणैः स्थापयितुम् अशक्नुवन्तः परतीथिकाः, स्वपक्षं हेतुदृष्टान्तः समर्थयितुम् ते गोशालकादि मतानुसारिणः प्रमाणभूतैः सर्वैहेतुयुक्तिदृष्टान्तादिभिरात्मानं स्वपक्षे संस्थापयितुमसमर्थाः, युक्त्यादिभिरपि स्वपक्षस्य साधने सामर्थ्याऽभावात् । ते अन्यमतानुयायिनः, 'वायं णिराकिच्चा' वादं निराकृत्य समीचीनयुक्तितर्कादिद्वारा प्रवर्तः मानवादं परित्यज्य, 'भुज्जो वि पग्गभिया' भूयोपि प्रगल्भिताः पुनरपि अशुभवचनोच्चारणयष्टिमुष्टयादिभिः प्रहरन्तो धाष्टयमासादिताः सन्तः एवं कथयन्ति । तथाहि-'अष्टांगनिमित्तं ज्ञेयं सर्वलोकोपकारकम् । स एव धर्मों मन्तव्यो लोककल्याणकारकः ॥१॥' मर्थ होकर वे अन्य दर्शनी वाद का परित्याग करके पुनः आक्रोश करने लगते हैं ॥१७॥ टीकार्थ--जब पूर्वोक्त अन्यमतानुयायी शास्त्र प्रमाण, हेतु और दृष्टान्त के द्वारा अपने पक्ष की पुष्टि करने में असमर्थ हो जाते हैं, उस समय वे वाद का त्याग कर देते हैं अर्थात समीचीन युक्तियों एवं तर्को के अभाव में चालूवाद से किनारा काट लेते हैं और धृष्टता का आश्रय लेते हैं। वे अप्रशस्त वचनों का प्रयोग करते हैं, यष्टि (लकड़ी) या मुष्टि से प्रहार करते हैं और इस प्रकार कहने लगते हैं सम्पूर्ण लोक का उपकार करने वाला अष्टांग निमित्त ही जानने योग्य है । उसी को धर्म मानना चाहिये।" वे यह भी कहते हैं-'अष्टांगनिमित्तं ज्ञेयं" इत्यादि। મતવાદીએ પિતાના પક્ષનું સમર્થન કરી શકવાને અસમર્થ બને છે, ત્યારે તેઓ વાદવિવાદને પરિત્યાગ કરીને આક્રોશ (ક્રોધ) કરવાને લાગી જાય છે. ૧૭ ટકાથ-જ્યારે પૂર્વોક્ત અન્ય મતવાદી શાસ્ત્ર પ્રમાણે, હેતુ અને દષ્ટાન્ત દ્વારા પિતાના પક્ષનું (મતનું) સમર્થન કરવાને અસમર્થ થઈ જાય છે, ત્યારે તેઓ વાદને ત્યાગ કરીને ધૃષ્ટતાને આશ્રય લે છે. એટલે કે તેમના મતનું પ્રતિપાદન કરવા માટે ચોગ્ય દષ્ટાન્ત અને દલીલેનો આશ્રય લેવાને બદલે અપ્રશસ્ત વચને આશ્રય લે છે અને કઈ કઈ વાર ક્રોધાવેશમાં આવીને લાકડી અથવા મુષ્ટિ પ્રહારને આશ્રય લે છે અને આ પ્રમાણે કહે છે 'अष्टांग निमित्तं ज्ञेयं' त्या શ્રી સૂત્ર કતાંગ સૂત્ર : ૨
SR No.006306
Book TitleAgam 02 Ang 02 Sutrakrutanga Sutra Part 02 Sthanakvasi
Original Sutra AuthorN/A
AuthorGhasilal Maharaj
PublisherA B Shwetambar Sthanakwasi Jain Shastroddhar Samiti
Publication Year1969
Total Pages728
LanguageSanskrit, Hindi, Gujarati
ClassificationBook_Devnagari, Agam, Canon, & agam_sutrakritang
File Size40 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy