SearchBrowseAboutContactDonate
Page Preview
Page 691
Loading...
Download File
Download File
Page Text
________________ ६७८ समयार्थबोधिनी टीका प्र. श्रु अ. २. उ. ३ साधूनां परिषहोपसग सहनोपदेश: टीका'सव्वे पाणिणो, सर्व प्राणिनः संसारे विद्यमानाः एकेन्द्रियाद्यारभ्य पंचेन्द्रियपर्यन्ताः । 'सयकम्मकप्पिया' स्वकर्मकल्पिता: स्पसंपादितज्ञानारयणीयादिकर्मणा कल्पिताः, सूक्ष्मबादरपर्याप्ताऽमर्याप्तेकेन्द्रियादिभेदेन स्थिताः सर्वे 'अवियत्तेण दुहेण' अव्यक्तेन दुःखेन:स्वकर्मणैव सूक्ष्मबादरनिगोदसाधारणवनस्पत्यादिषु अव्यक्तदुःखेन अलक्षितेन दुःखेन व्यक्तेन या दुःखेन युक्ताः प्राणिनः द्वीन्द्रियादयः 'जाइजरामरणेहि' जातिजरामरणैः 'अभिता' अभिद्रुताः समन्विताः सन्तः । 'भयाउला' भयाकुलाः 'सढा' शठाः जीवाः अशुभकर्म कारिणः 'हिडंति, हिण्डन्ति-संसारचक्रे घटीयंत्रन्यायेन परिभ्रमन्ति ॥१८॥ मूलम् इणमेव खणं विजाणिया णो सुलभं बोहिं च आहियं । ७ ११ १० १३ १२ एवं सहिएऽहिणसए आह जिणोइणमेव सेसगा।॥१९॥ छाया इममेव क्षणं विज्ञाय नो 'मुलभां बोधि च आख्याताम् । एवं सहितोऽधिपश्येदाह जिन इदमेय शेषकाः ॥१९॥ टीकार्थ-- एकेन्द्रिय से लेकर पंचेन्द्रिय पर्यन्त संसार में विद्यमान सभी प्राणी अपने किये ज्ञानावरणीय आदि कर्मों के कारण सूक्ष्म बादर, पर्याप्त' अपर्याप्त एकेन्द्रिय आदि भेदों के रूप में स्थित हैं । सूक्ष्मनिगोद, बादरनिगोद एवं साधारणे वनस्पति आदि के जीव अव्यक्त दुःख से युक्त हैं और द्वीन्द्रिय आदि प्राणी व्यक्त दुःख से दुःखी है। ये सभी प्राणी जन्म जरा और मरग से पीडित हैं अतएव भय से व्याकुल रहते हैं । अशुभ कर्म करने वाले ये जीव संसार चक्र में घटीयंत्र (अरहट) की भाति परिभ्रमण करते रहते हैं ॥१८॥ --टी .-. એકેન્દ્રિયથી લઈને પચેન્દ્રિય પર્યાના સઘળા છે પિતાના દ્વારા ઉપાર્જિત કરાયેલાં જ્ઞાનાવરણીય આદિ કર્મોને કારણે સૂમ, બાદર પર્યાપ્ત અપર્યાપ્ત, એકેન્દ્રિય આદિ પર્યાયમાં ઉત્પન્ન થાય છે સૂમ નિગદ અને સાધારણ વનસ્પતિ આદિના જવો અવ્યકત દુઃખથી યુક્ત છે અને દ્વીન્દ્રિય આદિ પ્રાણીઓ વ્યકત દુઃખથી યુક્ત છે તે બધાં પ્રાણીઓ જન્મ, જરા અને મરણના દુઃખથી પીડિત છે, અને તે કારણે તેઓ ક્યથી. વ્યાકુળ રહે છે. અશુભ કર્મ કરનારા આ છે સંસાર ચક્રમાં રહેટની જેમ પરિ ભ્રમણ કરે છે. એ ગાથા ૧૮ છે શ્રી સૂત્રકૃતાંગ સૂત્ર : ૧
SR No.006305
Book TitleAgam 02 Ang 02 Sutrakrutanga Sutra Part 01 Sthanakvasi
Original Sutra AuthorN/A
AuthorGhasilal Maharaj
PublisherA B Shwetambar Sthanakwasi Jain Shastroddhar Samiti
Publication Year1969
Total Pages709
LanguageSanskrit, Hindi, Gujarati
ClassificationBook_Devnagari, Agam, Canon, & agam_sutrakritang
File Size37 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy