SearchBrowseAboutContactDonate
Page Preview
Page 631
Loading...
Download File
Download File
Page Text
________________ ६१८ _ सूत्रकृताङ्गसूत्रे 'न पुनरिदमतिदुर्लभमगाधसंसारजलधिविभ्रष्टम् । मानुष्यं खद्योतकतडिल्लताविलसितप्रतिमम् ॥ १॥ तथाहि- 'शम्या पूर्वपयोनिधौ निपतिता भ्रष्टं युगं पश्चिमा-- ऽम्भोधौ दुर्धरवीचिंभिश्च सुचिरात्संयोजितं तद्वयम् । सा शम्या प्रविशेद्युगस्य विवरे तस्य स्वयं क्यापि चेत् भ्रष्टो मर्त्यभवात्तथाऽप्यसुकृती भूयस्तमामोति न ॥१॥ अर्थः-कीलकं पूर्वसमुद्रे प्रक्षिप्यते । तथा पश्चिमसमुद्रे युगम् । तदुभयं समुद्रस्य प्रबलवे गेन संयुज्येत अपि कदाचित्कालपरिपाकवशात् । तथा कीलकं युगेऽपि प्रविशेत् । यद्यपीदमसंभवि, तथापि कदाचित् असंभावितमपि संभ वेत् । किन्तु पुण्यरहितः पुरुषः गतं मनुष्यजन्म, कथमपि न पुनः प्राप्स्यवह प्राप्त नहीं हो सकता, कहा भी है-"न पुनरिदमतिदुर्लभम्' इत्यादि ___ अत्यन्त दुर्लभ, तथा अगाध संसार समुद्र में विभ्रष्ट (गुमा हुआ) तथा जुगनू और विजली की चमक के समान अल्पकालस्थायी यह मनुष्यभव पुनः प्राप्त नहीं होता।१॥ तथा - "शम्या पूर्वपयोनिधौ निपतिता" इत्यादि । शम्या (जूए में लगाई जाने वाली लकडी जिसे 'पंचारी' या कील कहते हैं) पूर्वसमुद्र में गिर गई हो और जुआ पश्चिमसमुद्र में गिरा हो, तो समुद्र की उत्ताल तरंगों से आहत होकर दोनों चिरकाल में कभी मिल जाएँ और कदाचित् वह शम्या जूए के छेद में प्रवेश भी कर जाय ऐसा संभवित है किन्तु जिसने पुण्योपार्जन नहीं किया है ऐसा मनुष्य एकवार मनुष्यभव से होकर पुनः मनुष्यभव नहीं प्राप्तकर सकता ॥१॥ ___ “न पुनरिदमति दुर्लभम्” अत्यंत दुम अने २॥ संसार सागरमा ५९ અને આગિયા તથા વિજળીના ચમકારા જેવો અલ્પકાલ સ્થાયી આ મનુષ્ય ભવ ફરીથી प्राप्त थती नथी. ॥१॥ तथा 'शम्या पूर्व पयोनिधौ निपतिता'. त्यादि--- શમ્યા (ગાડાની ધૂસરીમાં લગાડેલી લાકડી જેને કલ અથવા ખીલી કહે છે) પૂર્વ સમુદ્રમા પડી ગઈ હોય અને ધૂારી પશ્ચિમ સમુદ્રમાં પડી ગઈ હોય તે સમુદ્રના મોટાં મોટાં મજાઓ વડે હડસેલાઈને કદાચ દીર્ઘકાળ બાદ તેઓ બન્ને ભેગાં થઈ જાય અને કદાચ તે શમ્યા (ખીલી) ધૂસરીના છિદ્રમાં પણ પ્રવેશ કરે, પરંતુ જેણે પુણ્યોપાર્જન કર્યું નથી એ મનુષ્ય, એક વાર મનુષ્ય ભવ ગુમાવી બેસીને ફરી કદી પણ મનુષ્ય ભવની પ્રાપ્તિ કરી શકતો નથી ૧ છે શ્રી સૂત્ર કૃતાંગ સૂત્ર : ૧
SR No.006305
Book TitleAgam 02 Ang 02 Sutrakrutanga Sutra Part 01 Sthanakvasi
Original Sutra AuthorN/A
AuthorGhasilal Maharaj
PublisherA B Shwetambar Sthanakwasi Jain Shastroddhar Samiti
Publication Year1969
Total Pages709
LanguageSanskrit, Hindi, Gujarati
ClassificationBook_Devnagari, Agam, Canon, & agam_sutrakritang
File Size37 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy