SearchBrowseAboutContactDonate
Page Preview
Page 604
Loading...
Download File
Download File
Page Text
________________ सार्थबोधिनी टीका प्र. श्रु. अ. २ उ. २ स्वपुत्रेभ्यः भगवदादिनाथोपदेशः कालपर्यायेण त्रुटितं मनुष्याणामायुर्नैव सन्धीयते तन्त्वादिवत् इति सर्वज्ञानवता तीर्थकरेण कथितम् । तथापि आयुवोऽसंस्कार्यत्वेऽपि सदसद्विवेकविकलो मनुष्यः पापजनक कर्मानुष्ठानान्न निवृत्तो भवति । तेनायं पापी इति कथ्यते । इत्येतसर्व ज्ञात्वा मुनिः कथमपि कर्मदायिनं प्रमादं न कुर्यादिति भावः ॥ २१ ॥ उपदेशान्तरमाह सूत्रकारः - 'छंदेण पले' इत्यादि । मूलम् - १ ५ ६६ ३ छदेण पले इमा पया बहुमाया मोहेण पाउडा | ८ ११ jo १२ वियडेय पलिति माहणे सीउन्ह वयसाऽहियास ॥२२॥ ४ छाया छन्दसा प्रलीयन्ते इमाः प्रजा बहुमाया मोहेन प्रावृताः । विकटेन प्रलीयन्ते माहनः शीतोष्णं वचसाऽधिसहेत || २२ || आशय यह है काल के पर्याय से मनुष्यों की जो आयु एक वार टूट नहीं है । टूटा धागा जोडा जा तीर्थकर ने कहा है । इस प्रकार विवेक से रहित मनुष्य पापजनक (पापी) कहते हैं । यह सब जाती है, उसका पुनः सन्धान करना शक्य सकता है, पर आयु नहीं | ऐसा सर्वज्ञ आयु संस्कारहीन है तथापि सत् असत् के कार्य करने से निवृत नहीं होता । उसे लोग जानकर मुनि किसी प्रकार भी कर्मदायी प्रमाद न करे ||२१|| सूत्रकार और उपदेश करते हैं -- ( छंदेण पले) इत्यादि । ५९१ શ્રી સૂત્ર કૃતાંગ સૂત્ર : ૧ शब्दार्थ - ' बहुमाया - बहुमायाः, बहुत माया करने वाली 'मोहेण पाउडा - -- मोहेन प्रावृता' मोह से आच्छादित 'इमा -- इमाः ये 'पया - प्रजाः प्रजाएँ કથનના ભાવાર્થ એ છે કે મનુષ્યનું જે આયુષ્ય એક વાર તૂટી જાય છે, તેને ફરી સાંધી શકાતુ નથી. તૂટેલા દોરાને સાંધી શકાય છે, પણ તૂટેલા આયુષ્યને ફરી સાંધી શકાતું નથી. એવું સર્વજ્ઞ ભગવાને કહ્યું છે. આ પ્રકારે આયુ સસ્કાર હીન (ન સાંધી શકાય એવું) છે, છતાં પણ સત્ અસના વિવેકથી જેઓ રહિત હાય છે, તેએ પાપજનક કાર્યામાંથી નિવૃત્ત થતા નથી. એવાં પાપક દ્નાર પુરુષને લાક 66 પાપી ” કહે છે. આ વાતને સમજીને મુનિએ કોઈ પણ પ્રકારે ક દાયી પ્રમાદ કરવા જોઈએ નહીં ! ગાયા ૨૧ ૫ वणी सूत्रार विशेष उपदेश आपता उहे छेडे "छदेण पले" इत्याहि शब्दार्थ - 'बहुमाया - बहुमायाः महुमाया उखावाणी 'मोहेण पाउडा - माहेन प्रावृताः' भोथी माछाहित 'इमा इमा' मा 'पया - प्रजाः' असे छंदेण-- छन्दसा' पोतानी
SR No.006305
Book TitleAgam 02 Ang 02 Sutrakrutanga Sutra Part 01 Sthanakvasi
Original Sutra AuthorN/A
AuthorGhasilal Maharaj
PublisherA B Shwetambar Sthanakwasi Jain Shastroddhar Samiti
Publication Year1969
Total Pages709
LanguageSanskrit, Hindi, Gujarati
ClassificationBook_Devnagari, Agam, Canon, & agam_sutrakritang
File Size37 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy