SearchBrowseAboutContactDonate
Page Preview
Page 602
Loading...
Download File
Download File
Page Text
________________ समयाथ बोधिनी टीका प्र. श्रु. अ. २ उ. २ स्वपुत्रेभ्यः भगवदादिनाथोपदेश तीर्थकरेण प्रतिपादितम् तस्मात् शीतं जलम् असंयमानुष्ठानम् गृहस्थस्य पात्रादौ भोजनं च न कर्तव्यं मोक्षाभिलाषुभिः साधुभिरिति संक्षेपः ॥ २० ॥ मूलम् - ३ २ ૧ ५ णय संखय माहु जीवियं तहवि य वालजणो पग भइ ६ ७ ८ ९ १० ११ १२ १३ बाले पापेहि मिज्जइ इति संखाय मुणी ण मज्जई ॥२१॥ -छाया न च संस्कार्यमाहुर्जीवितं तथापि च बालजनः प्रगल्भते । बालः पापै मयते इति संख्याय मुनि र्न माद्यति ॥२१॥ - अन्वयार्थ (जीवियं) जीवितं (णयसंखयमाहु) न च संस्कार्यमाहुः, तंतुवत् संधातु न कहा है | अतः मोक्षाभिलाषी साधु को सचित्त जल, असंयम का अनुष्ठान और गृहस्थ के पात्र में अशन नहीं करना चाहिए अर्थात् गृहस्थि का पात्र किसी भी काम में नहीं लेना चाहिए ॥ २० ॥ शब्दार्थ –'जीवियं-- जीवितम् प्राणियों का जीवन 'णय संखयमाहु-न च संस्कार्यमाहुः संस्कार करने योग्य नहीं कहा है 'तहवि - तथापि, फिर भी 'बालजणो--बालजनः' अज्ञानी पुरुष 'पगन्भइ - - प्रगल्भते पाप करने में धृष्टता करता है 'वाले वाल:' अज्ञजीव 'पापेहि--पापैः पापकर्मसे 'मिज्जइ--मीयते' बताये जाते है ' इति - - इति, इस प्रकार 'संखाय -- ज्ञात्वा, जानकर 'मुणी--मुनि: ' 'ण मज्जइ--न माद्यति, मद नहीं करते है ॥२१॥ , શ્રી સૂત્ર કૃતાંગ સૂત્ર : ૧ ५८९ अन्वयार्थ - संस्कार्य नहीं है अर्थात् धागे के यह जीवन અશનાદિ કરતા નથી, તેને જ સમભાવની પ્રાપ્તિ થાય છે, એવું સંજ્ઞ તીર્થંકર ભગવાને કહ્યું છે તેથી મેાક્ષાભિલાષી સાધુએ સચિત્ત જળ અને સાવદ્ય કૃત્યાના ત્યાગ કરવા જોઇએ અને ગૃહસ્થના પાત્રના ઉપયાગ કરવા જોઈએ નહીં. ॥ ગાથા ૨૦ शब्दार्थ-'जीवियं'- जीवितम् ' प्राणियोनु' भवन ' न च संखाय माहु-न च संस्कार्य महुः संस्र ४२वा योग्य अडेस नथी, 'तहवि तथापि' तो पशु बारजणा - बालजनः ' अज्ञानी पु३ष 'पग भई - प्रगल्भते' पाय उरवामां घृष्टता उरे छे 'बाले - बालः' अशकुव 'पापेहि - पापैः' पापभथी 'मिज्जइ-मीयते' ४शा भावे छे. 'इति - इति' मा डारे 'संखाय -- ज्ञात्वा' लगीने 'मुणी मुनिः' मुनि 'ण मज्झई - न माद्यति' भह उरता नथी. ॥ २१ ॥
SR No.006305
Book TitleAgam 02 Ang 02 Sutrakrutanga Sutra Part 01 Sthanakvasi
Original Sutra AuthorN/A
AuthorGhasilal Maharaj
PublisherA B Shwetambar Sthanakwasi Jain Shastroddhar Samiti
Publication Year1969
Total Pages709
LanguageSanskrit, Hindi, Gujarati
ClassificationBook_Devnagari, Agam, Canon, & agam_sutrakritang
File Size37 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy