SearchBrowseAboutContactDonate
Page Preview
Page 574
Loading...
Download File
Download File
Page Text
________________ समयार्थबोधिनी टीका प्र. श्रु. अ. २ उ. २ स्वपुत्रेभ्यः भगवदादिनाथोपदेशः ५६१ तदुक्तम्- 'दाराः परिभवकाराः बन्धुजनो बन्धनं विषं विषयाः । कोऽयं जनस्य मोहो ये रिपवस्तेषु सुहृदाशाः ॥ १ ॥ सुवर्णरजतादिकं स्वजनपरिवारादिकम् इहलौकिकं पारलौकिकं च सर्व दुःखजनकमेव । तथा इमे पदार्था विनश्वरा एव, इत्येवं विद्वान् कः पुरुषः गृहवासं स्वीकुर्यात् , न कोऽपि करिष्यतीति भावः ॥ १० ॥ पुनरपि उपदेशान्तरं ब्रूते सूत्रकारः- 'महयं' इत्यादि । मूलम् महयं परिंगोवं जाणिया जावि य बंदणपूयणा इहं । सुहुमे सल्ले दुरुद्धरे विउमंता पयहिज संथवं ॥ ११ ॥ १२ छाया-- महान्तं परिगापं ज्ञात्वा यापिच वन्दनपूजनेह । सूक्ष्मे शल्ये दुरुद्धरे विद्वान्परिजयात्संस्तवम् ॥ ११ ॥ हैं । कहा भी है--'दाराः परिभवकाराः इत्यादि । ___ 'पत्नी पराभव करने वाली है, बन्धु जन बन्धन रूप है, और विषय विषके समान हैं फिर भी न जाने कैसा है मनुष्यका यह मोह कि जो शन है उन्हे वह मित्र समझता है । सोना चांदी और स्वजन परिवार आदि इस लोक संबंधी और परलोक संबधी सब दुःखजनक ही है। तथा ये पदार्थ विनाशशील हैं। ऐसा समझने वाला कौन गृहवास स्वीकार करेगा? कोइ भी नहीं करेगा ॥१०॥ सूत्रकार फिर उपदेश करते हैं.--"महयं" इत्यादि। 'शब्दार्थ-महयं-महान्तम्' संसारिकजीवोंका परिचय-महान् 'परिगोवंपरिगोपम्' पंक है ऐसा 'जाणिया-ज्ञात्वा' जान कर 'जावि य-यापि च' तथा तमाहुः५ ३५०४ छ. ४ढुंछे 3-"दागः परिभवकाराः" त्याहि પત્ની પરાભવ કરનારી છે, બધુજન બન્ધન રૂપ છે, અને વિષય (કામગ) વિષ રૂપ જ છે. છતાં મોહને વશવતી બનેલે મનુષ્ય જે શત્રુઓ છે તેમને મિત્રરૂપ ગણે છે, सपा माश्चय नी वात छ!" સોનું, ચાંદી, સ્વજન, પરિવાર આદિ પરિગ્રહ આ લેક અને પરલોકમાં દુઃખ ઉત્પન્ન કરનાર જ છે. વળી આ પદાર્થો વિનાશ શીલ છે. આ વાતને સમજી જનાર કેઈ પણ વિવેકી પુરુષ ગ્રહવાસ (ગૃહસ્થ જીવન)ને સ્વીકાર કરશે નહીં, પરંતુ તેને ત્યાગ કરીને સંયમનો માગે વિચરશે. . ગાથા ૧૦ वणी सूत्रा विशेष उपदेश मा छे .. "महय" त्या: शहाथ-'मयं-महान्तम् सांसा६२४७वाना पश्यिय महान परिगोवं-परिगोपम् आहछे से 'जणिया-ज्ञात्वा' शीने 'जाविय-यापि च तथा is इह-इह' मा શ્રી સૂત્ર કૃતાંગ સૂત્રઃ ૧
SR No.006305
Book TitleAgam 02 Ang 02 Sutrakrutanga Sutra Part 01 Sthanakvasi
Original Sutra AuthorN/A
AuthorGhasilal Maharaj
PublisherA B Shwetambar Sthanakwasi Jain Shastroddhar Samiti
Publication Year1969
Total Pages709
LanguageSanskrit, Hindi, Gujarati
ClassificationBook_Devnagari, Agam, Canon, & agam_sutrakritang
File Size37 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy