SearchBrowseAboutContactDonate
Page Preview
Page 531
Loading...
Download File
Download File
Page Text
________________ ५१८ सूत्रकृताङ्गसूत्रे अन्वयार्थः (वि) यद्यपि ( कामेहिं ) कामैः शब्दादिरूपैः (लाविया) लावयेयुः प्रलोभनं दद्युः (जइ) यदि वा (बंधिउं) बद्ध्वा ( घरं ) गृहम् ( णोज्जाहि ण) नयेयुः णमिति वाक्यालंकारे (जइ) यदि परन्तु यदि स साधुः, ( जीवियं ) जीवित संयमरहितजीवनम् (नावकखए) नावकांक्षेत नाभिलषेत तदा 'णो (लब्भंति) नो लभते ते कुटुंबिजनाः तं साधुं स्वाधिकारे नैव कुर्वन्ति तथा (ण संठवित्तए) न संस्थापयितुं गृहे स्थापयितुं न शक्नुवन्तीति ||१८|| --टीका 'जवि य' यद्यपि साधोः सांसारिक कुटुंबिपुरुषाः, 'कामेहि लाविया ' कामैः -- शब्दादि मनोज्ञकामभोगैः लोभयेयुः साधवे कामादिना प्रलोभनं दद्युः, 'जइ बंधिउ' यदि वा बन्धयित्वा क्रुद्धाः सन्तो हस्तपादादिकं बन्धयित्वा, 'घरं - वह साधु 'जीवियं जीवितम् संयम रहित जीवनको 'नावकखए - नावकांक्षेत नहीं चाहता है 'णो लब्भंति--नो लभन्ते' वे उसे वशमें नहीं कर सकते है 'ण संठवित्तए - - न संस्थापयितुम्: और उसे गृहस्थ भाव में नहीं रख सकते है || १८॥ -अन्वयार्थ यद्यपि वे स्वजन शब्दादि कामभोगों का प्रलोभन दे अथवा बाँधकर घर ले जाएँ । परन्तु साधु यदिअसंयम जीवन की अकांक्षा न करे तो वे उसे अपने अधिकार में नहीं कर सकते और न घर में रख सकते हैं । ॥ १८ ॥ - टीकार्थ- साधु के स्वजन को भले ही शब्द आदि मनोज्ञ कामभोगों का प्रलोभन दे अथवा क्रुद्ध होकर उसके हाथ और पैर बाँध कर घर ले जाएँ 'जीविय - जीवितम् ' संयम वगरना भवनने 'नावक खए- नावकांक्षेत्' ન ઇચ્છે 'णो भति-नो लभते ते' तेने वशमां री शता नथी. 'ण संठवित्तप-न संस्थापयितुम्' અને તેને ગૃહસ્થ ભાવમાં રાખી શકતા નથી. ૧૮૫ - सूत्रार्थ - કદાચ તે સ્વજનો તેને શબ્દાદિ કામભાગાનું પ્રલેાભન બતાવે, અથવા તેને પરાણે ખાંધીને ઘેર લઇ જાય, તો પણ અસંયમ જીવનની આકાંક્ષા ન રાખનાર તે સાધુને તેઓ સંયમના માર્ગે થી ચલાયમાન કરી શકતા નથી અને પરાણે ઘરમાં રાખી શકતા નથી. ૧૮ -टीअर्थ - તે સાધુના સ્વજનો તેને શબ્દાદિ મનોજ્ઞ કામભોગાનું પ્રલાભન બતાવીને પણુ સયમના માગેથી ચલાયમાન કરી શકતા નથી. તેઓ કદાચ ક્રોધાવેશમાં આવી જઇને શ્રી સૂત્ર કૃતાંગ સૂત્ર : ૧
SR No.006305
Book TitleAgam 02 Ang 02 Sutrakrutanga Sutra Part 01 Sthanakvasi
Original Sutra AuthorN/A
AuthorGhasilal Maharaj
PublisherA B Shwetambar Sthanakwasi Jain Shastroddhar Samiti
Publication Year1969
Total Pages709
LanguageSanskrit, Hindi, Gujarati
ClassificationBook_Devnagari, Agam, Canon, & agam_sutrakritang
File Size37 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy