SearchBrowseAboutContactDonate
Page Preview
Page 514
Loading...
Download File
Download File
Page Text
________________ समयार्थबोधिनी टीका प्र. म. २ उ. १ भगवदादिनाथ कृतो निजपुत्रोपदेशः ५०१ अयं भावः - ये प्राणातिपाताद्यष्टादशपापेभ्यो निवृताः ज्ञानावरणीयादीनां कर्मणां विनाशकाः सर्वारंभविरहिताः क्रोधमानमायालोभानां निवारकाः त्रिकरण त्रियोगैः प्राणिनामनुपमर्दकाः सर्वपापरहिताः शान्ताः मुक्ताः ते वीराः कम्यन्ते तीर्थकरा इति ॥ १२ ॥ पुनरपि उपदेशान्तरमाह - ' णविता अहमेव ' इत्यादि । मूलम् ६ ५ ४ णावता अहमेव लुप्प ३ २ १ एवं सहिहिं पास ९ लुंपति लोयंमि पाणिणा : १३ ११ १४ अहिणे णिहे से पुढे अहियास ॥१३ छाया नापि तैरहमेव लुप्ये लुप्यन्ते लोके प्राणिनः । एवं सहितः पश्येत् अनिहः स स्पृष्टोऽधिसहेत ॥ १३ ॥ 6) શ્રી સૂત્ર કૃતાંગ સૂત્ર : ૧ अविरति, प्रमाद, कषाय और अशुभ योगसे निवृत्त है और इस कारण क्रोधादिका उपशम हो जाने से जो शान्त है, वे महापुरुष वीर कहलाते है । तात्पर्य यह है जो प्राणातिपात आदि अठारह पापोंसे निवृत्त है, ज्ञाना वरणीय आदि कर्मोके विनाशक हैं, स्मस्त आरंभ से रहित हैं, क्रोध मान और माया और लोभके निवारक हैं, तीन कारण और तीन योगसे प्राणियोकि हिंसा नहीं करते, जो समस्त पापोंसे रहित हैं, शान्त और मुक्तवत् हैं, वे वीर पुरुष कहलाते हैं ॥ १२ ॥ पुनः उपदेश कहते है- 'णविता अहमेव ' इत्यादि शब्दार्थ - 'सहि एहि - सहितैः' ज्ञानादि से सम्पन्न पुरुष ' एवं - एवम्' इस प्रकार 'पासए - पश्येत्' विचारें कि 'अहमेव अहमेव ' मैं ही 'ता-तैः' शीतउष्ण પ્રકારે કાયાદિના ઉપશમ થઈ જવાને લીધે જેએ શાંત સ્વરૂપ છે, એવા મહાપુરુષને જ વીર કહેવાય છે. આ કથનના ભાવાથ એ છે કે જેઓ પ્રાણાતિપાત આદિ ૧૮ પ્રકારનાં પાપાથી નિવૃત્ત છે, જ્ઞાનાવરણીય આદિ કર્મના જેએ વિનાશક છે, જેએ સમસ્ત આરંભ થી રહિત છે, જે ક્રાય. માના, માયા અને લેાભના નિવારક છે, જે ત્રણ કરણ અને ત્રણ યાગથી પ્રાણીઓની હિંંસા કરતા નથી, જે પાપાથી રહિત છે, શાન્ત અને મુકત સમાન છે. એવા પુરુષ વીર કહેવાય છે. ! ગાથા ૧૨ા हवे सूत्रार परीषाने सडुन श्वानो उपदेश आये छे 'णवि ता अहमेव इत्यादिशब्दार्थ' - 'सहिरहिं - सहितैः' ज्ञान वगेरे थी सम्पन्न भाणुस ' एवं - एवम्' म प्रमाणे 'पासर - पश्ये 'विया रे ! अहमेव अहमेव ' ' ता- तैः ''ड्डु गरभ वगेरे (टाई
SR No.006305
Book TitleAgam 02 Ang 02 Sutrakrutanga Sutra Part 01 Sthanakvasi
Original Sutra AuthorN/A
AuthorGhasilal Maharaj
PublisherA B Shwetambar Sthanakwasi Jain Shastroddhar Samiti
Publication Year1969
Total Pages709
LanguageSanskrit, Hindi, Gujarati
ClassificationBook_Devnagari, Agam, Canon, & agam_sutrakritang
File Size37 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy