SearchBrowseAboutContactDonate
Page Preview
Page 507
Loading...
Download File
Download File
Page Text
________________ ४९५ सूत्रकृताचे तथा सांसारिकविषयविषयकतृष्णावन्तो भवन्ति, ते नरा मोहं यान्ति, हिताऽहितप्राप्तिपरिहारे मोहमप्युपगच्छन्ति । अथवा मोहनीय कर्म संचिन्वन्ति इति ॥१०॥ मनुष्यभव एव तावद् दुर्लभः, तत्रापि श्रावककुले उत्पतिः, तथापि शुभानुष्टानाय प्रयतनीयमिति दर्शयति सूत्रकार:-'जययं विहराहि' इत्यादि। जययं विहराहि जोगवं अणुपाणा पंथा दुरुतरा । अणुसासणमेव पक्कमे विरेहिं समं पवेइयं ॥११॥ छाया--- यतमानो विहर योगवान् अनुप्राणाः पंथानो दुरुत्तराः। अनुशासनमेव प्रक्रमेत वीरैः सम्यक् प्रवेदितम् ॥ ११ ॥ चाहिये । जो कामभोगो में ही आसक्त रहते हैं तथा सांसारिक विषयों की तृष्णावाले होते हैं, वे नर मोह को प्राप्त होते हैं हित (धर्म) की प्राप्ति और अहित (पाप) के छोडने में मूढ होते है अथवा मोहनीय कर्म का संचय करते है ॥१०॥ प्रथम तो मनुष्यभव ही दुर्लभ है, उसमें भी श्रावक के कुल में उत्पनि दुर्लभ है, यह जिसे प्राप्त हो उसे शुभकर्म करने का प्रयत्न करना चाहिये सूत्रकार यह दिखलाते है-"जययं विहराहि" इत्यादि । शब्दार्थ-'जययं--यतमानः हे मनुष्यः तू यत्न करता हुआ तथा 'जोगवंयोगवान्' समितिगुप्तिसे गुप्तहोकर 'विहराहि--विहर' विचरण कर 'अणुपाणा--- જ આસક્ત રહે છે અને સાંસારિક વિષયની તૃષ્ણાવાળા હોય છે, તેઓ મેહનીય કર્મનું ઉપાર્જન કરીને હિત (ધર્મ) ની પ્રાપ્તિ અને અહિત (પાપ)ને પરિત્યાગ કરવાને અસમર્થ બની જાય છે. એ ટેવ છે પહેલી વાત તો એ છે કે આ મનુષ્ય ભવજ દુર્લભ છે. મનુષ્ય ભવ પ્રાપ્ત કરીને શ્રાવકના કુળમાં ઉત્પત્તિ અતિ દુર્લભ છે. આ બન્નેની પ્રાપ્તિ જેમને થઈ છે તેમણે શુભ કર્મો કરવા પ્રયત્ન કરે જોઈએ. સૂત્રકાર નીચેની ગાથામાં આ વાતજ પ્રકટ કરે છે" जयय विहराहि“ त्याह शहार्थ-जयय-यतमानः' मनुष्य ! तु प्रयत्न ४२ त्यारे तथा 'जोगवं-योगवान् समिति गुप्तिथी गुप्त न विहराहि-विहर' विया२७ ४२ 'अणुपाणा-अनुप्राणाः શ્રી સૂત્ર કુતાંગ સૂત્ર: ૧
SR No.006305
Book TitleAgam 02 Ang 02 Sutrakrutanga Sutra Part 01 Sthanakvasi
Original Sutra AuthorN/A
AuthorGhasilal Maharaj
PublisherA B Shwetambar Sthanakwasi Jain Shastroddhar Samiti
Publication Year1969
Total Pages709
LanguageSanskrit, Hindi, Gujarati
ClassificationBook_Devnagari, Agam, Canon, & agam_sutrakritang
File Size37 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy