SearchBrowseAboutContactDonate
Page Preview
Page 480
Loading...
Download File
Download File
Page Text
________________ समयार्थबोधिनी टोका प्र. श्रु. अ. २ उ. १ भगवदादिनाथकृतो निजपुत्रोपदेशः ४६७ अस्यार्थः-प्रथमतृतीयचरणयोः आदितः षड्मात्रा, ततः रगणः (sis) ततः एको लघुः, ततः एको गुरुवर्णः । द्वितीयचतुर्थचरणयोस्तु आदितः अष्टौ मात्रा ततः रगण, ततः एको लघुः, ततः एको गुरुर्वर्णों भवति । इति ॥१॥ संसारिणः प्रायः सोपक्रमायुष्का भवन्तीति तेषामनियतायुः प्रदशर्यवाह -'डहराबुहा' इत्यादि । मूलम् डहरा बुड्ढा य पासह गब्भत्था वि चयंति मोणवा । सेणे जइ वट्टयं हरे एवं आउक्खयमि तुट्टई ॥२॥ छाया-- डहरा वृद्धाश्च पश्यत गर्भस्था अपि च्यवन्ति मानवाः । श्येना यथा वर्तक हरेद् एवमायुः क्षये त्रुटयति ॥२॥ प्रथम और तीसरे चरणके प्रारंभ में छह मात्राएँ हो, फिर रगण (sis) हो, फिर एक लघु अक्षर और एक गुरु (दीर्घ) अक्षर हो। द्वितीय और चतुर्थ चरणमें आरंभ में आठ मात्राएँ हो, फिर रगण हो फिर एक लघु और एक गुरु वर्ण हो तो वैतालिक छन्द कहलाता है ॥१॥ संसारी जीव प्रायः उपक्रम युक्त आयुबाले होते हैं, अतएव उनकी अनियत आयु दिखलाने के लिए कहते हैं- 'डहरा वुड्ढा' इत्यादि । ___ शब्दार्थ-डहरा-डहराः' बालक ‘य-च' और 'बुडूढा-वृद्धा' वृद्ध गमत्थावि-गर्भस्था अपि' गर्भ में रहे हुए बालकभी 'माणवा-मामवाः' मनुष्य 'चयंति-च्यवन्ति' अपने जीवनको छोड़ देतेहैं 'पासह-पश्यत' देखो ‘जह-यथा' जैसे 'सेणे-श्येनः' श्येनपक्षी (वाजपक्षी) 'वट्टयं-वर्तक' પહેલા અને ત્રીજા ચરણની શરૂઆતમાં છે માત્ર હેય, પછી રગણુ (ા હોય પછી એક લઘુ અક્ષર અને એક ગુરુ (દીર્ઘ) અક્ષર હોય, બીજા અને ચોથા ચરણથી શરૂઆતમાં આઠ માત્રાઓ હોય, ત્યાર બાદ રગણ હોય અને ત્યાર બાદ એક લઘુ અને એક ગુરુ વર્ણ હોય, એવા છન્દનું નામ “વૈતાલિક છન્દ” છે. સંસારી જીવો સામાન્ય રીતે ઉપકમયુક્ત આયુવાળા હોય છે તેથી તેમના અનિયभित मायुनु प्रतिपाइन ४२वा माटे सूत्रा२ ४ छ -“डहराबुड्ढा" त्याह शहाथ-'हरा-बहरा.' 'च-च' भने वडढा वद्धाः' वृद्धत्था 'गल्भत्याधिगर्भस्था अपि लभा रडता या ५ 'माणवा-मानवाः' भनुष्य 'चय ति-च्यवन्ति' पोताना वनने छाडी छे. 'पासई-पश्यत दुवा 'जह-यथा' म 'सेणे-श्येन' શ્રી સૂત્ર કૃતાંગ સૂત્રઃ ૧
SR No.006305
Book TitleAgam 02 Ang 02 Sutrakrutanga Sutra Part 01 Sthanakvasi
Original Sutra AuthorN/A
AuthorGhasilal Maharaj
PublisherA B Shwetambar Sthanakwasi Jain Shastroddhar Samiti
Publication Year1969
Total Pages709
LanguageSanskrit, Hindi, Gujarati
ClassificationBook_Devnagari, Agam, Canon, & agam_sutrakritang
File Size37 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy