SearchBrowseAboutContactDonate
Page Preview
Page 476
Loading...
Download File
Download File
Page Text
________________ समयार्थबोधिनी टीका प्र. श्रु. अ. १ उ. १ भगवदादिनाथकृतो निजपुत्रोपदेशः ७६३ मूलम्संबुज्जह किं न बुज्झह संवोही खलु पेच्च दुल्लहा । गोहवणमंति राईओ नो सुलभं पुणरावि जीवियं ॥१॥ छायासंबुध्यध्वं किं न बुध्यध्वं संबोधिः खलु प्रेत्य दुर्लभा । नो हूयव नमंति रात्रयः नो मुलभं पुनरपि जीवितम् ॥१॥ अन्वयार्थ:हे भव्याः ! (संबुज्झह) संबुध्यध्वम् यूयं बोधं प्राप्नुत । किं न बुझह। किं न बुध्यध्वं-कथं न बोधं प्राप्नुत । यतः (पेच्च) प्रेत्य-परभवे (संबोही) संबोधिः-जैनधर्मप्राप्तिः (खलु) खलु-निश्चयेन (दुल्लहा) दुर्लभा-दुःखेन लभ्या शब्दार्थ-हे भव्यो ‘संबुज्झह-संबुध्यध्वम्' तुम बोध प्राप्त करो 'किं न बुज्झह-किं न बुध्यध्वम् ' कयों बोध प्राप्त नहीं करते ? 'पेच्च-प्रेत्य' मृत्युके अनन्तर 'संबोही-संबोधिः' जैनधर्म प्राप्ति 'खलु-खलु' निश्चयसे 'दुल्लहादुलर्भा, दुर्लभ है 'राईयो-रात्रयः' वीतिहुई रात्रियां ‘णोहूवणमंतिनैवोपनमंति' लोटकर पीछी नहीं आतीहै तथा 'जीवियं -जीवितम्' संयम जीवन 'पुणरावि-पुनरपि ' फिर 'नो मुलभ-न सुलभम् , सुलभ नहीं है ॥१॥ -अन्वयार्थहे भव्यो ! बोध प्राप्त करो । तुम क्यों बोध नहीं प्राप्त करते हो? परभव में जैन धर्मकी प्राप्ति निश्चय ही दुर्लभ है। व्यतीत हुई रात्रियां फिर शहाथ- सव्ये! ! 'संबुज्झह-संबुध्यध्वम् तमे माध प्राप्त ४२। ' किन बुज्झह- कि न बुध्यध्वम्' २॥ भाट मा५ प्राप्त नथी ४२ता ? 'पेच्च-प्रेत्य' मृत्युनाअनन्त२ 'सबोही-संबोधिः न धर्म प्राप्ति 'खलु-खलु'निश्ययथी 'दुल्लहा-दुलं भा' म छ. राईयो-रात्रयः वितेली रात्रीयो ‘णोहूवनमति-नैवोपनमति, शथी पाछी मावती नथी, तथा 'जीविय-जीवित” संयमन पुणरावि-पुनरपि' शथी 'नो सुलभ जसुलभ' सुसम नथी. ॥ १ ॥ - सूत्राथ - હે ભવ્ય ? બોધ પ્રાપ્ત કરે તમે શા કારણે બેધ પ્રાપ્ત કરતા નથી ? પરભવમાં જૈન ધર્મની પ્રાપ્તિ ચોક્કસ દુર્લભ જ છે. વ્યતીત થયેલી રાત્રિઓ પાછી ફરતી નથી, મનુષ્ય શ્રી સૂત્ર કૃતાંગ સૂત્ર: ૧
SR No.006305
Book TitleAgam 02 Ang 02 Sutrakrutanga Sutra Part 01 Sthanakvasi
Original Sutra AuthorN/A
AuthorGhasilal Maharaj
PublisherA B Shwetambar Sthanakwasi Jain Shastroddhar Samiti
Publication Year1969
Total Pages709
LanguageSanskrit, Hindi, Gujarati
ClassificationBook_Devnagari, Agam, Canon, & agam_sutrakritang
File Size37 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy