SearchBrowseAboutContactDonate
Page Preview
Page 441
Loading...
Download File
Download File
Page Text
________________ ४२८ सूत्रकृताङ्गसूत्रे लोकवादः, अथवा स्वाभिप्रायेण यथा तथा कथनं लोकवादः, तम् 'निसामिज्जा' निशामयेत् श्रृणुयात् , पौराणिकमतं श्रेष्ठमतएव श्रोतव्यम् , इति 'इह' इहअस्मिन् लोके 'एगेसि' एकेषां केषाश्चित्तन्मतानुसारिणाम् 'आहितं' आख्यातम् = कयनमस्ति किन्तु हे शिष्याः ! तन्मतम् 'विवरीयपन्नसंभूयं' विपरीतप्रज्ञासंभूतम्, विपरीता=विपर्यस्ता प्रज्ञा-बुद्धिः, तया संभूतं समुत्पन्न-विपरीत प्रज्ञासंभूतम् विवेकविकलबुद्धिग्रस्तमित्यर्थः, तथा 'अन्नउत्तं' अन्योक्तम् अन्यैरसर्वज्ञैर्यत् कथितम् (तयाणुगं) तदनुगम् तदनुगामि तत्कथनमिति ॥५॥ अथ विपरीतबुद्धिनिर्मितं लोकवादमेव दर्शयति-'अणंते' इत्यादि । मूलम्अणते निइए लोए, सासए ण विणस्सइ । अंतवं णिहए लोए इति धीरोऽतिपा ऽतिपासइ । ६ छायाअनन्तो नित्यो लोकः शाश्वतो न विनश्यति । अन्तवान्नित्यो लोक इति धीरोऽति पश्यति ॥६॥ --टीकार्थपौराणिक लोकों के सिद्धान्त को अथवा मनमाना कुछ भी कहदेने को लोकवाद कहते हैं। यह पौराणिकमत उत्तम है, अतः इसे श्रवण करना चाहिए, ऐसा इस मत के अनुयायियों का कथन है। किन्तु यह कथन विपरीत बुद्धि से उत्पन्न हुआ है। विवेक विना का कथन है। अन्य असर्वज्ञों के कथन के समान है ॥५॥ अब विपरीतबुद्धि से जनित लोकवाद को दिखलाते है' अणंते' इत्यादि। शब्दार्थ-'लोए-लोकः' यह पृथिव्यादिलोक 'अणंते-अनन्तः' अनन्त अर्थात् सीमारहित 'निइए-नित्यः' नित्य और 'सासए-शाश्वतः' शाश्वत है टीપૌરાણિક કેના સિદ્ધાન્તને અથવા મનમાં આવે તે કહી દેવું તેને લકવાદ કહે છે. આ પૌરાણિક મત ઉત્તમ છે, તેથી તેને શ્રવણ કરવો જોઈએ, એવું તે મતના અનુયાયીઓ કહે છે. પરંતુ આ કથન વિપરીત બુદ્ધિથી જેનિત છે--સત્ અસતુનો વિવેક વિનાના લેકેનું આ કથન છે. તેથી તેને અન્ય અસર્વજ્ઞોના કથન સમાન જ ગણવું જોઈએ ગાથા પર वे सूत्रधार विपरीत सुद्धि व भनित सोवाहनु २१३५ ४८ ४२ छ " अयं ते " त्याह शहाथ 'लोए लोक' मा पृथ्वी वगैरे सो 'अण ते अनन्तः' मनन्त अर्थात् सिभा२डित 'निरए-नित्यः' नित्य भने 'सासए-शाश्वतः' त छे. 'ण विणस्सइ-न શ્રી સૂત્ર કૃતાંગ સૂત્ર : ૧
SR No.006305
Book TitleAgam 02 Ang 02 Sutrakrutanga Sutra Part 01 Sthanakvasi
Original Sutra AuthorN/A
AuthorGhasilal Maharaj
PublisherA B Shwetambar Sthanakwasi Jain Shastroddhar Samiti
Publication Year1969
Total Pages709
LanguageSanskrit, Hindi, Gujarati
ClassificationBook_Devnagari, Agam, Canon, & agam_sutrakritang
File Size37 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy