SearchBrowseAboutContactDonate
Page Preview
Page 324
Loading...
Download File
Download File
Page Text
________________ उ. २ दान्तिक निरूपणम् ३११ समयाथ बोधिनी टीका प्र. श्रु. अ. १ सरलं मार्गम् (न वए) न व्रजेयुः - न प्राप्नुवन्ति । वयं धर्माराधका इति वदन्तोऽ पि ते मोक्षं धर्ममपि वा न प्राप्नुवन्ति, प्रत्युताऽधर्ममेव प्राप्नुवन्ति तथा ते अति सरलं संयमादिकं न प्राप्नुवन्तीति भावः ॥ २०॥ टीका( एवं ) एवम् - उपर्युक्तरूपेण प्ररूपकाः 'एगे' एके = अज्ञानवादि-प्रभृतयः णियागट्ठी' नियागार्थिनः - नियागो - मोक्षः सद्धर्मो वा तमर्थयमानाः 'वयं' वयम् 'धम्ममारहगा' धर्माराधकाः "वयं सद्धर्माचरणसंपन्नाः “ इति कथयन्ति 'अदुवा' अथच = स्वस्व धर्मदीक्षां ' अहम्मं' अधर्मम् षट्कायोपमर्दनरूपमादायाऽ पि, किन्तु 'ते' ते ' सव्वज्जुयं सर्वर्जुक - सर्वप्रकारेण सरलं मोक्षदायकत्वादनवद्यत्वाच्च सरलं संयमं 'न आवज्जे' न आपद्येरन् - न प्राप्नुयुः ||२०|| पुनरपि अज्ञानवादिमते दोषं प्रदर्शयितुमाह- 'एवमेगे' इत्यादि " मूलम् ४ ६ १ २ ७ एव मेगे वियकाहि, नो अन्नं पज्जुवासिया । ८ ९ १२ १३ ११ ३ अपणो य विकाहिं अय मंजू ग्रह दुम्मई ॥ २१ ॥ वे सबसे सरल मार्ग (संयम) को प्राप्त नहीं कर पाते अर्थात् हम धर्म के आराधक है, इस प्रकार कहते हुए भी वे मोक्ष अथवा धर्म को प्राप्त नहीं करते हैं, बल्कि अधर्म को ही प्राप्त करते हैं। वे संयम आदि को भी नहीं पाते हैं ॥२०॥ टीकार्थ उपर्युक्त रूप से प्ररूपणा करनेवाले अज्ञानवादी वगैरह मोक्ष या सद् धर्म की इच्छा करते हुए ' हम धर्माराधक है, धर्माचरण से सम्पन्न है ' ऐसा दावा करते हैं, वे षट्काय जीवों की हिंसाकारी दीक्षा अंगीकार करके भी मोक्षप्रद और निरवद्य होने के कारण सरल संयम को प्राप्त नहीं कर पाते हैं ॥ २० ॥ માનતા તે અજ્ઞાનીઓ ધર્મની પ્રવૃત્તિને બદલે અધમની જ પ્રવૃત્તિ કરતા હોય છે તેથી તેઓ મેક્ષની પ્રાપ્તિ કરી શકતા નથી. સયમની પ્રાપ્તિ વિના મેાક્ષની કયાંથી પ્રાપ્તિ થાય' 1રૂમા ટીકા – વિપ્રીત રૂપે પ્રરૂપણા કરનારા અજ્ઞાનવાદીઓ મેાક્ષ અથવા સદ્ધર્મની જ ઈચ્છા કરતા થકા એવા દાવા કરે છે કે” અને ધર્મારાધક છીએ- ધર્માચરણથી સંપન્ન છીએ” એવા તે અજ્ઞાનવાદીઓ નિરવદ્ય અને સરળ સયમને અંગીકાર કરી શકતા નથી, પરન્તુ કાયના જીવાની હિંસા થાય એવી દીક્ષા (અધ ના માગ) અંગીકાર કરે છે એવાં અજ્ઞાનવાદીએ પેાતે સંસાર સાગરને તરી શકતા નથી અને બીજાને તારી શકતા નથી ૫૨૦ના શ્રી સૂત્ર કૃતાંગ સૂત્ર : ૧
SR No.006305
Book TitleAgam 02 Ang 02 Sutrakrutanga Sutra Part 01 Sthanakvasi
Original Sutra AuthorN/A
AuthorGhasilal Maharaj
PublisherA B Shwetambar Sthanakwasi Jain Shastroddhar Samiti
Publication Year1969
Total Pages709
LanguageSanskrit, Hindi, Gujarati
ClassificationBook_Devnagari, Agam, Canon, & agam_sutrakritang
File Size37 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy