SearchBrowseAboutContactDonate
Page Preview
Page 303
Loading...
Download File
Download File
Page Text
________________ २९० सूत्रकृताङ्गसूत्रे विपरीतं पश्यन्तो मृगा इवाऽनेकशोऽनर्थजातमेव प्रामुन्ति केचन श्रमणाः सर्वज्ञ शास्त्रेऽविश्वासस्य मिथ्याशास्त्रेऽन्धविश्वासस्य च फलमेतदिति भावः ॥१०॥ शङ्किताऽशङ्कितधर्मयोः परस्परं पार्थक्यं दर्शयति सूत्रकारः-'धम्म' इत्यादि। मूलम्धम्मपण्णवणा जो सा तं तु शंकंति मूढगा । आरंभाई न संकेति, अवियत्ता अकोविया ॥११॥ छाया धर्मप्रज्ञापना या सा, तां तु शङ्कन्ते मूढकाः । आरम्भं नैव शकन्ते अव्यक्ता अकोविदाः ॥११॥ अन्वयार्थ:(जा सा) या सा (धम्मपण्णवणा) धर्मप्रज्ञापना-धर्मस्य-क्षान्त्यादिदशविधस्य प्रज्ञापना-अरूपणा धर्मप्रज्ञापनाऽस्ति (तं तु) तां तु धर्मप्रज्ञापनाम् ( संकंति ) वार वार अनर्थों को ही प्राप्त होते हैं सर्वज्ञ प्रणीत शास्त्र पर अविश्वास और मिथ्याशास्त्रों पर अन्धविश्वास करने का ही यह फल है ॥१०॥ अब सूत्रकार शंकित धर्म और अशंकित धर्म की भिन्नता दिखलाते हैं ---'धम्म' इत्यादि । शब्दार्थ-'जा सा-या सा' जो वह 'धम्मपण्णवणा-धर्मप्रज्ञापना' धर्मकी प्रज्ञापना याने प्ररूपणा है 'तं तु-तां तु' उसमें तो 'संकंति-शङ्कन्ते' शंका करते हैं 'मूढगा-मृढकाः' अतीव मूर्ख 'अवियत्ता-अव्यक्ताः' विवेकरहित 'अकोविया-अकोविदा: सच्छास्त्रके ज्ञानसे रहित आरंभाई-आरम्भान्' आरंभोंमें 'न संकंति-न शङ्कन्ते' शंका नहीं करते हैं ॥११।। કહેવાય. એ પ્રકારનાં મિથ્યાજ્ઞાનને પરિણામે કઈ કઈ શ્રમણ આદિ, વિપરીત ભાવસંપન્ન પૂક્ત મૃગની જેમ, વારં વાર આ સંસારમાં પરિભ્રમણ કરવારૂપઅનર્થને પ્રાપ્ત કરે છે સર્વજ્ઞ પ્રણીત શાસ્ત્ર પ્રત્યે અવિશ્વાસ અને મિથ્યાશા પ્રત્યે વિશ્વાસ રાખવાનું એવું જ ફળ મળે છે. ૧૦ હવે સૂત્રકાર શંતિધર્મ અને અશક્તિ ધર્મને ભેદ સમજાવે છે ધમમ ઇત્યાદિ शहाथ-'जा सा-या सा' से 'धम्मपण्णवणा-धर्म प्रज्ञापना' धमनी प्रशायना याने अ३५'ततु-तां तु' तमांतो 'संकति-शङ्कन्ते' ।। रे . 'मूढगा--मूढकाः' अत्यंत भूम प्रवियत्ता--अव्यक्ताः' विवेविनाना 'अकोविया-अकोविदाः' साव ना ज्ञानविनाना 'आरंभारम्भान्इ--अ' सालमा 'न संति-न शङ्कन्ते' ।। ४२ता नथी ॥११॥ શ્રી સૂત્ર કૃતાંગ સૂત્રઃ ૧
SR No.006305
Book TitleAgam 02 Ang 02 Sutrakrutanga Sutra Part 01 Sthanakvasi
Original Sutra AuthorN/A
AuthorGhasilal Maharaj
PublisherA B Shwetambar Sthanakwasi Jain Shastroddhar Samiti
Publication Year1969
Total Pages709
LanguageSanskrit, Hindi, Gujarati
ClassificationBook_Devnagari, Agam, Canon, & agam_sutrakritang
File Size37 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy