SearchBrowseAboutContactDonate
Page Preview
Page 283
Loading...
Download File
Download File
Page Text
________________ २७० सूत्रकृताङ्गसूत्रे ___ अन्वयार्थः(एवं) एवम् पूर्वोक्तप्रकारेण (एयाणि) एतानि वचनानि एतादृशीं वार्ताम् (जंयंता) जल्पन्तः, कथयन्तो नियतिवादिनः (बाला) बालाः अज्ञानिनः सन्ति । तथापि (पंडियमाणिणो) पण्डितमानिनः आत्मानं पण्डितं मन्यमाना स्ते वादिनः (संत) सत्-विद्यमानं (निययानिययं)नियतानियतंसुखदुःखयो नियतत्वमनियतत्वं च (अयाणंता) अजानन्तः= अनवबुध्यमानाः नियतिवादिनः (अबुद्धिया) अबुद्धिका:- बुद्धिहीनाः सम्यग्बोधविकलाः सन्तीति । पूर्वोक्तप्रकारेण नियतिवादं समर्थयमाना स्ते वादिनोऽज्ञानिनः तथापि आत्मानं पण्डित मन्यमानाः सुखदुःखयो नियतानियतत्वमजानन्तोऽ बुद्धिका एवेति भावार्थः ॥४॥ पंडियभागिणो-पंडितमानिनः' अपने को पंडितमाननेवाले वे वादिजन 'संतं -सत्' विद्यमान 'निययानियय-नियतानियतम् , सुख दुःख को नियत तथा अनियत 'अयाणंता-अजानन्तः । नहीं जानते हुवे वे नियतिवादी, अबुद्धिया अबुद्धिकाः, बुद्धिहीन हैं अर्थात् सम्यक् वोधको वे नही जान ते हैं ॥४॥ अन्वयार्थ-- इस प्रकार के वचन कहने वाले नियतिवादीअज्ञानी हैं परन्तु अपने आपको पण्डित मानते हैं । वे सुख दुःख को नियतता और अनियतता को नहीं जानते हुए सम्यग्नान से रहित हैं। अभिप्राय यह है कि पूर्वोक्त प्रकार से नियति वाद का समर्थन करते हुए वे वादी अज्ञानी है तथापि अपने को पण्डित मानते हैं । वे सुख और दुःख की नियतानियतता को नहीं जानते अतः बुद्धिहीन हैं ॥४॥ -पंडितमानिनः' पाताने परत मानना। मेवात नियतिवाहियो 'संत-सत' विद्यमान 'निययानियं-नियतानियतम्' सुमदुमने नियत भने भनियत 'अयाण ता-अजानन्त' नही तना। मने तथा 'अबुद्धिया-अबुद्धिकाः' मुद्धि विनाना छे. अर्थात् तेस। સમ્યક બંધ ને જાણતા નથી. પ્રજા अन्वयार्थઆ પ્રકારનું પ્રતિપાદન કરનારા નિયતિવાદિએ અજ્ઞાની છે. છતાં પણ તેઓ પિતાને પંડિત માને છે. સુખદુ:ખની નિયતતા અને અનિયતતાને તેઓ જાણતા નથી, કારણ કે તેઓ સમ્યગ જ્ઞાનથી રહિત છે. આ કથનનો ભાવાર્થ એ છે કે પૂર્વોકત પ્રકારે નિયતિવાદનું સમર્થન કરનારા તે નિયતિવાદીઓ અજ્ઞાની છે, છતાં પણ તેઓ પોતાની જાતને પંડિતમાને છે. તેઓ સુખ અને દુઃખની નિયતાનિયતતાને સમજતા નથી, તેથી તેઓ બુદ્ધિહીન છે. જા શ્રી સૂત્ર કૃતાંગ સૂત્ર: ૧
SR No.006305
Book TitleAgam 02 Ang 02 Sutrakrutanga Sutra Part 01 Sthanakvasi
Original Sutra AuthorN/A
AuthorGhasilal Maharaj
PublisherA B Shwetambar Sthanakwasi Jain Shastroddhar Samiti
Publication Year1969
Total Pages709
LanguageSanskrit, Hindi, Gujarati
ClassificationBook_Devnagari, Agam, Canon, & agam_sutrakritang
File Size37 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy