SearchBrowseAboutContactDonate
Page Preview
Page 662
Loading...
Download File
Download File
Page Text
________________ ६०० आचाराङ्गसूत्रे __टीका--ग्रामधर्मेभ्यः शब्दादिविषयेभ्यः, विरतः निवृत्तः, माहनः अहिंसोपदेशी, अबहुवादी-अल्पभाषी, भगवान् रीयते-विहरतिस्म। एकदा शिशिरे भगवान् छायायां वृक्षलतामण्डपादेरधस्ताद् आसित्वा-उपविश्य ध्यायति-ध्यानलीनो बभूव ॥ ३॥ किश्च-' आयावइ' इत्यादि। मूलम-आयावइ य गिम्हाणं, अच्छइ उक्कुडुए अभितावे । ____ अदु जावइत्थ लूहेणं, ओयणमंथुकुम्मासेणं ॥४॥ छाया--आतापयति च ग्रीष्मेषु, तिष्ठति उत्कुटुकः अभितापम् । अथाऽयापयद् रूक्षेण, ओदनमन्धुकुलमाषेण ॥ ४ ॥ टीका--भगवान् ग्रीप्मेषु आतापयति-सूर्यातापना सेवतेस्म । केन प्रकारेणेत्याह-'तिष्ठती '-त्यादि । उत्कुटुका उत्कुटुकासनो भूत्वा अभितापं सूर्याभिमुखं तिष्ठति। अथ-समुच्चये, तथा रूक्षेण-नीरसेनान्तप्रान्तेन पर्युषितेन च ओदनमन्थुकुल्माषेण, ओदन: कोद्रवोदनादिः, मन्थु-बदरचूर्णादिकं, कुल्माष: कुलस्थादिः, एषां समाहारः ओदनमन्थुकुल्माष, तेन अयापयत्-शरीरयात्रां निर्वहतिस्म ॥४॥ फिर भी-" विरए य" इत्यादि । शब्दादिक पांच इन्द्रियोंके विषयोंसे सर्वथा विरक्त वे भगवान सदा जीवोंको अहिंसा धर्मका उपदेश देनेवाले थे । बहुत कम बोलते थे । यदि बोलनेका अवसर आता तो सदा हित मित और प्रिय वचन बोलते थे । कभीर शिशिर ऋतुमें भगवान वृक्ष, लता-मण्डप आदिके नीचे बैठ कर ध्यानमें लीन होते थे ॥३॥ और भी-'आयावइय' इत्यादि। ग्रीष्मऋतुमें प्रभु सूर्यके संमुख उत्कुटुक (उकडु) आसनसे बैठकर आतापना लेते । तथा अन्त प्रान्त और पर्युषित कोद्रवका अन्न ५२-'विरए य' त्यादि। | શબ્દાદિક પાંચ ઈન્દ્રિયેના વિષયોથી સર્વથા વિરકત એવા ભગવાન સદા જીની અહિંસાના ઉપદેશક હતા. ડું બોલતા હતા. કદાચ બોલવાનો પ્રસંગ આવતે તો સદા હિત મિત અને પ્રિય વચન કહેતા હતા. કદી કદી શિશિર ઋતમાં ભગવાન વૃક્ષ, લતામંડપ વગેરેની નીચે બેસી ધ્યાનમાં લીન થતા હતા. (૩) री पशु-' आयावइ य' त्याहि. ગ્રીષ્મઋતુમાં પ્રભુ સૂર્યની સામે ઉભુટુક (ઉકડુ) આસનથી બેસી આતાપના લેતા હતા, તથા અન્ત પ્રાન્ત અને પષિત કેદરાનું અન્ન વગેરે, બરનું ચૂર્ણ श्री. मायाग सूत्र : 3
SR No.006303
Book TitleAgam 01 Ang 01 Aacharang Sutra Part 03 Sthanakvasi
Original Sutra AuthorN/A
AuthorGhasilal Maharaj
PublisherA B Shwetambar Sthanakwasi Jain Shastroddhar Samiti
Publication Year1957
Total Pages719
LanguageSanskrit, Hindi, Gujarati
ClassificationBook_Devnagari, Agam, Canon, & agam_acharang
File Size37 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy