SearchBrowseAboutContactDonate
Page Preview
Page 659
Loading...
Download File
Download File
Page Text
________________ श्रुतस्कन्ध. १ उपधान० अ. ९ उ. ४ क्षालनम् - अप्रासुकजलेन स्नानकरणेऽप्रकायादिविराधनया तपः संयमविनाशात्, प्रासुकजलेनापि स्नानकरणे शुषिरविदीर्णभूमिवर्तिजन्तूनामुत्प्लावनेन प्राणिविराधनायाः सद्भावात् साधोः स्नानं न कल्पत इति भावः । उक्तञ्चनोदकक्लिन्नगात्रोऽपि, स्नात इत्यभिधीयते । स स्नातो यो दमस्नातः, स बाह्याभ्यन्तरः शुचिः ॥१॥ चिन्तमन्तर्गतं दुष्टं, तीर्थस्नानैर्न शुध्यति । शतशोऽपि वपुधैतं, सुराभाण्डमिवाशुचि ॥ २ ॥ और समस्त अंग उपांग सहित शरीरका प्रक्षालन करना सर्वस्नान है । अप्रासुक जलसे स्नान करनेपर अप्कायके जीवोंकी विराधना होती है, इससे स्नान करनेवालेके तप और संयमका विघात होता है । प्रासुकजलसे भी स्नान करने से जीवोंकी विराधना इसलिये होती है कि वह पानी बहकर जमीन में भीतर समा जाता है और छेदोंमें भरजानेसे उनके भीतर रहे हुए जीव उससे मर जाते हैं। इस प्रकार उन्हें कष्टका कारक होनेसे वह प्रासुकजल द्वारा किया गया स्नान भी साधुओंके लिये हेय है। कहा भी है ates froनगात्रोऽपि स्नात इत्यभिधीयते । स स्नातो यो दमस्नातः, स बाह्याभ्यन्तरे शुचिः ॥ १ ॥ चित्तमन्तर्गतं दुष्टं तीर्थस्नानैर्न शुद्धयति । शतशोऽपि वपुर्धीतं सुराभाण्डमिवाशुचि ॥२॥ ५९७ અને સમસ્ત અંગ ઉપાંગા સહિત શરીરનું પ્રક્ષાલન કરવું તે સર્વ-સ્નાન. અપ્રાસુક જલથી સ્નાન કરવામાં અકાય જીવાની વિરાધના થાય છે, જેથી સ્નાન કરનારને તપ તેમજ સંયમના વિદ્યાત થાય છે. પ્રાસુક જળથી પણ સ્નાન કરવાથી જીવાની વિરાધના એ રીતે થાય છે કે તે પાણી વહેતુ વહેતુ જમીનમાં સમાઈ જાય છે, તેમજ જમીનના છિદ્રોમાં ઉતરી જતું હાવાથી તેમાં રહેલા જીવા મરે છે, આ પ્રકારે તેના કષ્ટનુ કારણ હાવાથી તેવા પ્રાસુક જળથી કરાયેલ સ્નાન પણ સાધુ માટે ત્યાજ્ય હેાય છે. કહ્યું પણ છે— नोदकक्लिन्नगात्रोऽपि स्नात इत्यभिधीयते । स स्नातो यो दमस्नातः, स बाह्याभ्यन्तरे शुचिः ॥ १ ॥ चित्तमन्तर्गतं दुष्टं तीर्थस्नानैर्न शुद्धयति । शतशोऽपि वपु तं सुराभाण्डमिवाशुचि ।। २ ।। શ્રી આચારાંગ સૂત્ર : ૩
SR No.006303
Book TitleAgam 01 Ang 01 Aacharang Sutra Part 03 Sthanakvasi
Original Sutra AuthorN/A
AuthorGhasilal Maharaj
PublisherA B Shwetambar Sthanakwasi Jain Shastroddhar Samiti
Publication Year1957
Total Pages719
LanguageSanskrit, Hindi, Gujarati
ClassificationBook_Devnagari, Agam, Canon, & agam_acharang
File Size37 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy