________________
॥ अथ नवमाध्ययनस्य चतुर्थ उद्देशः ॥ ___ इहानन्तरतृतीयोदेशके भगवतः परीषहोपसर्गसहने प्रतिबोधितम् । अथ चतुों द्देशके रोगातङ्कपीडाप्रतीकारपरिहारेण परीपहोपसर्गाणामतीव सहनं तपश्चर्याप्रवृत्तिं च भगवतः कथयन्नाचं सूत्रमाह-'ओमोयरियं' इत्यादि । मूलम्-ओमोयरियं चाएइ, अपुढेऽवि भगवं रोगेहिं ।
पुढे वा अपुढे वा, नो से साइजइ तेइच्छं ॥१॥ छाया--अवमौदरिकां करोति अस्पृष्टोऽपि भगवान् रोगैः।
स्पृष्टो वा अस्पृष्टो वा नो स स्वदते चिकित्साम् ॥ १॥ टीका--भगवान् रोगैरस्पृष्टोऽपि वातादिप्रकोपरहितोऽपि, अवमौदरिकां= न्यूनोदरतां करोतिस्म, लोका हि रोगाऽऽक्रान्ताः सन्तस्तत्प्रशमनार्थ न्यूनोदरतां करोति, भगवांस्तु रोगानाक्रमणेऽपि कर्मनिर्जरार्थ तां कर्तुं प्रवृत्त इति भावः । यद्यपि स भगवान् अस्पृष्टो वा-कासश्वासादिभिरनाक्रान्त आसीत् , किन्तु स्पृष्टो वा कुकुरादिभिः क्षतगात्रोऽपि सन् चिकित्सा औषधादिभिस्तत्प्रतीकारं नो स्वदते नाभिलपतिस्म॥१॥
॥नववें अध्ययनका चौथा उद्देश ॥ तृतीय उद्देशमें भगवानने किनर परीषह और उपसर्गों को सहा ? यह प्रकट किया गया है। इस चतुर्थ उद्देशमें भगवानद्वारा आचरित तपश्चर्याका वर्णन किया जायगा, अतः सर्व प्रथम सूत्रकार अवमौदर्य तपका कथन करते हैं--'ओमोयरियं ' इत्यादि।
भगवान यद्यपि किसी भी वातादिकक प्रकोपसे उत्पन्न होने वाले रोगसे सदा रहित थे तो भी ऊनोदर नामक तपको करते थे, कारण कि कर्मों की निर्जराका प्रधान साधन तप ही है। तपके विना कर्मों की निर्जरा
નવમા અધ્યયનને ચોથો ઉદ્દેશ ત્રીજા ઉદેશમાં ભગવાને કેવા કેવા પરિષહ અને ઉપસર્ગો સહ્યા તેનું વર્ણન કરવામાં આવેલ છે. આ ચેથા ઉદ્દેશમાં ભગવાને આચરેલી તપસ્યાનું વર્ણન કરવામાં આવશે. આ માટે સર્વ પ્રથમ સૂત્રકાર અવમૌદર્ય તપનું ४थन ४रे छे-'ओमोयरिय' छत्यादि
ભગવાન જે કે કઈ પણ વાત આદિના પ્રકોપથી ઉત્પન્ન થવાવાળા રેગથી સદા રહિત હતા તે પણ ઉનેદરી તપ કરતા હતા, કારણ કે કર્મોની નિર્જરાનું પ્રધાન સાધન તપ જ છે, તપ વગર કની નિર્જ રા
श्री. मायाग सूत्र : 3