________________
५६४
आचारागसूत्रे दानस्थानानि 'कारखाना' इति प्रसिद्धानि, तेषु लोहकारादिशालादिषु, तथा कदाचित् पलालपुजेषु-पलालनिर्मितकुटीरेषु तस्य वासः अभूत् ॥२॥
किञ्च-'आगंतारे' इत्यादि। मूलम्-आगंतारे आरामागारे, तह य णगरे वि एगया वासो।
सुसाणे सुण्णगारे वा, रुक्खमूले वि एगया वासो॥३॥ छाया-आगन्त्रगारे आरामागारे तथा च नगरेऽपि एकदा वासः।
श्मशाने शून्यागारे वा, वृक्षमूलेऽपि एकदा वासः ॥३॥ टीका--एकदा-कदाचित् आगन्त्रागरे आगन्तृभ्यः अगारम् आगन्त्रगारं ग्रामानगराद् वा बहिरागन्तुकजननिवासार्थ गृहं धर्मशालेत्यर्थः, तस्मिन् भगवतो वासः =अवस्थानं बभूव । एकदा-कदाचित् आरामागारे-आरामः उपवनं तत्रागारं-गृह तस्मिन् , तथा कदाचित् नगरेऽपि-नगरमध्येऽपि तस्य वासो बभूव । तथा एकदा श्मशाने वा, अथवा शून्यागारे-शून्यगृहे कदाचित् वृक्षमूलेऽपि वृक्षतलेऽपि भगवतो वासो बभूव ॥३॥ नस्थान' इस व्युत्पत्तिके अनुसार कर्मों के आदानका स्थानभूत-कारखाना भी होता है। पलाल-एक तरहका घास होता है ॥२॥
और भी--'आगंतारे' इत्यादि । कभी२ वे प्रभु ग्राम तथा नगरसे बाहर बनी हुई धर्मशालामें उतरते तो कभी २ बगीचामें ठहरते। कभी नगरमें तो कभी श्मशानमें, कभी किसी शुन्यघरमें तो कभी किसी वृक्षके नीचे ही रहजाते। इस प्रकार प्रभुके ठहरनेका कोई नियमित स्थान नहीं था, जहां अवसर देखते वहां प्रासुक स्थानमें ठहर जाते ॥ ३ ॥ पलितं, कर्म, तस्य, स्थानं कर्मस्थानं, कर्मादानस्थानं ॥ व्युत्पति अनुसार ना આદાનનું સ્થાન–કારખાનું પણ થાય છે ત્યાં. પરાળ આ એક જાતનું ઘાસ છે. (૨)
श-" आगंतारे " त्यादि
ક્યારેક ક્યારેક પ્રભુ ગામ અથવા તે શહેરની બહાર બનેલી ધર્મશાળાઓમાં ઉતરતા તે ક્યારેક બગીચામાં રોકાતા. ક્યારેક નગરમાં તે ક્યારેક સમશાનમાં, કયારેક ઉજ્જડ ઘરમાં તે કયારેક કોઈ વૃક્ષના નીચે જ રહી જતા. આ રીતે પ્રભુના શેકાવાનું કેઈ નિયમિત સ્થાન ન હતું, જ્યાં અવસર મળતું ત્યાં પ્રાસુક સ્થાનમાં રોકાઈ જતા. (૩)
શ્રી આચારાંગ સૂત્ર : ૩