SearchBrowseAboutContactDonate
Page Preview
Page 624
Loading...
Download File
Download File
Page Text
________________ । अथ नवमाध्ययनस्य द्वितीय उद्देशः । इहानन्तरप्रथमोद्देशके महावीरस्य भगवतो विहारः कथितः, तत्र शय्याऽसनानि यथा तस्याऽऽसन् तद्बोधनार्थ द्वितीयोद्देशकं कथयति । तत्र जम्बूस्वामी श्रीसुधर्मस्वामिनं पृच्छति–'चरियासणाई' इत्यादि। मूलम्-चरियासणाइं सिज्जाओ, एगइयाओ जाओ बुइयाओ। __ आइक्ख ताई सयणासणाइं,जाइं सेविस्था से महावीरो॥१॥ छाया-चर्यासनानि शय्या एकिका या उक्ताः। आख्याहि तानि शयनासनानि यानि सिषेवे स महावीरः॥१॥ टीका--'चरिया' इति लुप्तविभक्तिकमिदम् । चर्यायां=विहारावस्थायां यानि आसनानि, याच, शय्या एकिकाः-एकैकप्रकारा विभिन्नरूपाः पूर्वम् उक्ताः, यानि शयनासनानि स-लोकत्रयप्रसिद्धः भगवान् महावीरः श्रीवर्धमानस्वामी सिषेवे तानि आख्याहि, इति ॥१॥ नववें अध्ययनका दूसरा उद्देश । इस नवम अध्ययनके प्रथम उद्देशमें श्री महावीर प्रभुका विहार वर्णित किया जा चुका है। उस विहारमें प्रभुकी शय्या और आसन जिस प्रकारके थे उन्हें समझानेके लिये सूत्रकार इस द्वितीय उद्देशका प्रारंभ करते हैं । यहां जम्बूस्वामी श्रीसुधर्मास्वामीसे पूछते हैं-'चरियासणाई' इत्यादि। भगवन्! यह तो कहिये कि भगवान्श्री महावीरने विहार करते समय जिन २ शय्या और आसनोंका सेवन किया है ये एक ही प्रकारके थे या भिन्न प्रकारके ॥१॥ નવમા અધ્યયનને બીજો ઉદ્દેશ આ નવમા અધ્યયનના પ્રથમ ઉદ્દેશમાં શ્રી મહાવીર પ્રભુના વિહારનું વર્ણન કરવામાં આવેલ છે. એ વિહારમાં પ્રભુની શય્યા અને આસન જે પ્રકારનાં હતાં એ સમજાવવા માટે સૂત્રકાર આ બીજા ઉદેશને પ્રારંભ કરે છે. અહિં स्वामी श्री सुधा स्वामीने पूछे छ-'चरियासणाई' त्याहि. ભગવન્! એ તે બતાવે કે ભગવાન શ્રી મહાવીર વિહાર કરતી વખતે જે જે શય્યા અને આસનનું સેવન કરેલ તે એક જ પ્રકારનાં હતાં કે જુદા नुहा प्रा२ना ? (१) श्री. मायाग सूत्र : 3
SR No.006303
Book TitleAgam 01 Ang 01 Aacharang Sutra Part 03 Sthanakvasi
Original Sutra AuthorN/A
AuthorGhasilal Maharaj
PublisherA B Shwetambar Sthanakwasi Jain Shastroddhar Samiti
Publication Year1957
Total Pages719
LanguageSanskrit, Hindi, Gujarati
ClassificationBook_Devnagari, Agam, Canon, & agam_acharang
File Size37 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy