SearchBrowseAboutContactDonate
Page Preview
Page 618
Loading...
Download File
Download File
Page Text
________________ ५५६ आचाराङ्गसूत्रे भगवतो मूलगुणानभिधायोत्तरगुणानाह-'अहाकडं' इत्यादि । मूलम्-अहाकडं न से सेवे, सव्वसो कम्मुणो बंधं अदक्खू । जं किंचि पावगं भगवं, तं अकुव्वं वियर्ड भुंजित्था॥१८॥ छाया-यथाकृतं न स सेवते सर्वशः कर्मणो बन्धमद्राक्षीत् । यत् किंचित्पापकं भगवांस्तदकुर्वन् विकृतमभुत ।। १८ ॥ टीका-यथाकृतम् यथा येन प्रकारेण पृष्ट्वाऽपृष्ट्वा वा साधुमुद्दिश्य कृतं यथाकृतम् अधःकर्मादिकदोपदूषितं सर्वशः सर्वप्रकारेण, कर्मणा-ज्ञानावरणीयादिनाऽऽत्मनो बन्धमद्राक्षी-दृष्टवान् , तस्मात् स अधःकर्मादिदोषदूषितमाहारं न सेवते स्म । अन्यदप्पेवम्भूतं न सेवते स्मेत्याह-' यत् किञ्चित् ' इत्यादि। यत् किश्चित्' पापकं-पापकारणं, सदोषमन्नादिकं, तद् अकुर्वन् अस्वीकुर्वन् अगृह्णन् विकृतं मासुकम् अभुङ्ग सेवते स्म ॥ १८ ॥ किश्च-'णो सेवइ ' इत्यादि । भगवान के मूलगुणोंका कथन कर अब सूत्रकार उत्तर गुणोंका कथन करते हैं---'अहाकडं' इत्यादि। पूछकर अथवा नहीं पूछकर साधुके उद्देश्यसे जो किया गया हो उसका नाम यथाकृत है । यथाकृत आहारादिक अधःकर्मादिदोषोंसे दूषित रहता है। भगवानने इस यथाकृत-अधःकर्मादिदोषदूषित आहारादिका सेवन नहीं किया, कारण कि "इस प्रकारसे आहारादिके सेवनसे आत्मा कर्मो का उपार्जन करती है, और उनका बंध करती है" ऐसा भगवानने अपने ज्ञानचक्षुसे देखा। इसी प्रकार और भी सदोष पापकारण अन्न आदि वस्तु ग्रहण करनेका भगवान्ने त्याग कर दिया । केवल वे निर्दोष प्रासुक ही आहारादि लेते थे॥१८॥ ભગવાનના મૂળગુણનું કથન કરી હવે સૂત્રકાર ઉત્તરગુણનું કથન કરે છે' अहाकड ' त्यादि પૂછીને અથવા ન પૂછીને સાધુના ઉદ્દેશથી જે કરાયેલ છે તે યથાકૃત આહારાદિક છે, જે અધઃકર્માદિ દેથી દૂષિત રહે છે. ભગવાને આ યથાકૃત અધઃકર્માદિ દોષદૂષિત આહારાદિકનું સેવન કરેલ નથી, કારણ કે “ આવા પ્રકારના આહારાદિકના સેવનથી આત્મા કર્મોનું ઉપાર્જન કરે છે, અને તેને બંધ પણ કરે છે” એવું ભગવાને પિતાના જ્ઞાનચક્ષુથી જોયું. આ રીતના બીજા પણ સદેષ પાપકારણવાળા અન્ન આદિ વસ્તુ ગ્રહણ કરવાને ભગવાને ત્યાગ કર્યો. તેઓ ફકત નિર્દોષ પ્રાસુક જ આહારદિક લેતા હતા. (૧૮) શ્રી આચારાંગ સૂત્ર : ૩
SR No.006303
Book TitleAgam 01 Ang 01 Aacharang Sutra Part 03 Sthanakvasi
Original Sutra AuthorN/A
AuthorGhasilal Maharaj
PublisherA B Shwetambar Sthanakwasi Jain Shastroddhar Samiti
Publication Year1957
Total Pages719
LanguageSanskrit, Hindi, Gujarati
ClassificationBook_Devnagari, Agam, Canon, & agam_acharang
File Size37 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy