SearchBrowseAboutContactDonate
Page Preview
Page 608
Loading...
Download File
Download File
Page Text
________________ ५४६ आचारागसूत्रे ____टीका--ये केचिद् इमे अगारस्थाः गृहस्थाः आगत्य संमिलन्ति तैर्मिश्रीभाव-सहवास प्रहाय-परित्यज्य सा भगवान् ध्यायति-ध्यानमेवावलम्बते स्म । तथा-तैः कश्चिद् विषयं पृष्टोऽप्यपृष्टो वा स ऋजुः सरलहृदयो भगवान् नाभ्यभाषत, किन्तु-गच्छति ईर्यासमितः सन् मार्गे व्रजत्येव, तथा नातिवर्तते-मोक्षमार्ग ध्यानं वा न परित्यजति स्मेत्यर्थः ॥ ७ ॥ किञ्च-'णो सुकर० ' इत्यादि। मूलम्-णो सुकरमेयमेगेसिं, नाभिभासए अभिवायमाणे । - हयपुव्वे तत्थ दंडेहि, लूसियपुब्वे अप्पपुन्नहिं ॥८॥ छाया-नो सुकरमेतद् एकेषां नाभिभाषते अभिवादयतः । हतपूर्वः तत्र दण्डैः लूषितपूर्यः अल्पपुण्यैः ॥ ८॥ टीका-एतद्-उक्तं वक्ष्यमाणं च, भगवच्चरितं एकेषाम् अन्येषां नो सुकरं =न कर्तुं शक्यम् , तदेव दर्शयति-अभिवादयतः-अभिवन्दनं कुर्वतो जनान् , नाभि___ जो कोई गृहस्थजन आकरके भगवानसे मार्गमें मिलते तो वे उनके साथ सहवास नहीं करते, और अपने ध्यान ही में मग्न रहते। उनके द्वारा किसी विषयको लेकर पूछे गये अथवा नहीं पूछे गये वे सरल हृदयवाले भगवान् उनसे बोलते-चालते नहीं, मार्गमें ईर्यासमितिसे ही चलते रहते। मोक्षमार्ग अथवा ध्यानकी ओरसे वे अपने चित्तको नहीं हटाते थे॥७॥ फिर भी-'णो सुकर' इत्यादि । यह कहा हुआ और आगे कहा जाने वाला भगवानका चरित्र अन्य मनुष्योंके लिये सुकर-आचरण करना सहज-नहीं है, अन्य मनुष्य જો કોઈ ગૃહસ્થ જન આવી માર્ગમાં ભગવાનને મળતા તે તેમની સાથે ભગવાન સહવાસ કરતા ન હતા અને પિતાના ધ્યાનમાં જ મગ્ન રહેતા હતા. પૂછવામાં આવતી અથવા નહીં પૂછવામાં આવતી કઈ પણ વાતને ભગવાન જવાબ આપતા નહીં–કેઈની સાથે બોલતા ચાલતા નહીં. માર્ગમાં ઈર્યાસમિતિથી ચાલતા રહેતા. મોક્ષમાર્ગથી અને ધ્યાનના તરફથી તેઓ પિતાનું ચિત્ત જરા पण मी त२५ ३२वता नही. (७) -णो सुकर०' त्याहि. આ કહેવામાં આવેલ અને આગળ કહેવામાં આવનાર ભગવાનનું ચરિત્ર બીજા માણસે માટે એ રીતથી આચરણ કરવું સહેજ નથી કેઈમાણસ વિચારે श्री. मायाग सूत्र : 3
SR No.006303
Book TitleAgam 01 Ang 01 Aacharang Sutra Part 03 Sthanakvasi
Original Sutra AuthorN/A
AuthorGhasilal Maharaj
PublisherA B Shwetambar Sthanakwasi Jain Shastroddhar Samiti
Publication Year1957
Total Pages719
LanguageSanskrit, Hindi, Gujarati
ClassificationBook_Devnagari, Agam, Canon, & agam_acharang
File Size37 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy