________________
श्रुतस्कन्ध. १ उपधान० अ. ९ उ. १ वरणीयाधष्टविधकर्मरजोऽपहर्तुं तीर्थं मवर्तयितुं च प्रवृत्तो भूत्वेत्यर्थः, संख्याय-पत्रज्याकालं विज्ञाय, तस्मिन् मत्रज्याग्रहणविहरणयोग्यतया प्रसिद्धे, हेमन्ते हेमन्ततौं, मार्गशीर्षमासे तस्य कृष्णदशम्यां पूर्वगामिन्यां छायायाम् , अपराह्नसमय इति भावः । प्रजिता-गृहीतप्रव्रज्यः, अधुना अस्मिन् काले-प्रव्रज्याग्रहणकाले, तदव्यवहितोत्तरकाल एवेति यावत् , अरीयत-विहारमकरोत् ॥ १ ॥ ___ धर्मोपकरणतया वस्त्रं भगवता गृहीतमित्येतद् बोधयितुमाह-' णो चेविमेण ' इत्यादि। मूलम्-णो चेविमेण वत्थेण, पिहिस्सामि तंसि हेमंते ।
से पारए आवकहाए, एवं खु अणुधम्मियं तस्स ॥२॥ छाया-नो चैव अनेन वस्त्रेण पिधास्यामि तस्मिन् हेमन्ते ।।
स पारगो यावत्कथम् एतत् खु अनुधार्मिकं तस्य ॥ २॥ कृताभिग्रह होकर, मनःपर्यय ज्ञानकी प्राप्तिसे युक्त बन ज्ञानावरणीय आदि आठ प्रकारकी समस्त कर्मरूपीधूलिको उड़ानेके लिये, एवं तीर्थकी प्रवृत्ति करनेके लिये कटिबद्ध होकर लोकत्रयमें प्रसिद्ध वह भगवान श्री महावीर स्वामीने, प्रव्रज्या काल जानकर प्रव्रज्या ग्रहण एवं विहार करनेकी योग्यतासे प्रसिद्ध ऐसे हेमन्त-मार्गशीर्ष मास-में कृष्णपक्षकी दशमी १० तिथिके दिन अपराण्ह समय-दिनके पिछले प्रहरमें दीक्षित होकर उसी समय विहार किया ॥१॥ ___'वस्त्र भी धार्मिक उपकरण है' ऐसा विचार कर वस्त्र ग्रहण किया, इस बातको समझानेके लिये सूत्रकार कहते हैं-'णो चेविमेण' इत्यादि। કરી સંચમના માટે કૃતાભિગ્રહ થઈ મનપર્યય જ્ઞાનની પ્રાપ્તિથી યુક્ત બની જ્ઞાનાવરણીય વગેરે આઠ પ્રકારની સમસ્ત કર્મરૂપી ધુળને ઉડાડવા માટે, અને તીર્થની પ્રવૃત્તિ કરવા માટે કટિબદ્ધ થઈ લકત્રયમાં પ્રસિદ્ધ તે ભગવાન શ્રી મહાવીર સ્વામીએ પ્રવજ્યાકાળ જાણી લઈ પ્રવજ્યાગ્રહણ અને વિહાર કરવાની યેગ્યતાથી પ્રસિદ્ધ એવા હેમન્ત-માગશર માસમાં કૃષ્ણપક્ષની દશમી તિથિના દિવસે અપરા સમયે-દિવસના પાછલા ભાગમાં દીક્ષિત થઈ એ સમયે વિહાર કર્યો.(૧)
વસ્ત્ર ધાર્મિક ઉપકરણ છે એ વિચાર કરી વસ્ત્ર ધારણ કર્યા, આ વાત समता भाटे सूत्र४२ ४ छ–'णो चेविमेण' त्याह.
श्री. मायाग सूत्र : 3