SearchBrowseAboutContactDonate
Page Preview
Page 577
Loading...
Download File
Download File
Page Text
________________ श्रतस्कन्ध. १ विमोक्ष० अ. ८. उ. ८ टीका-'हरितेष्वि'-त्यादि, स भिक्षुः, हरितेषु-दूर्वाश्रयुतेषु प्रदेशेषु न निषीदेव-नोपविशेत् , तं स्थण्डिलं हरितादिवर्जितं स्थानं ज्ञात्वा शयीत, व्युत्सृज्य= आहारं त्यक्त्वा अनाहारः कृतानशनः स्पृष्टः परिषहोपसगैरभिभूतः सन् तत्र संस्तरे वर्तमान एव अध्यासयेत-उपस्थितं परीषहोपसर्गाभिभवमधिसहेत ॥मू०१३॥ अन्यदप्याह-'इंदिएहिं ' इत्यादि। मूलम्-इंदिएहि गिलायंतो, समियं आहरे मुणी ॥ तहावि से अगरिहे, अचले जे समाहिए ॥१४॥ छाया-इन्द्रियैर्लायमानः, शमितामाहारयेन्मुनिः ॥ तथाऽपि सः अगर्यः, अचलो यः समाहितः ॥ १४ ॥ टीका-' इन्द्रियै'-रित्यादि, अशनप्रत्याख्यानादिन्द्रियाणां क्षीणशक्तितया इन्द्रियैः श्रोत्रादिभिः, ग्लायमानः=ग्लानिमनुभवन् मुनिः शमिनो मनोनिग्रहवतो भावः शमिता, तां, यद्वा-'साम्यम्' इतिच्छाया, साम्यम् समभावम् आहारयेत् स्वात्मनि स्थापयेत् , आर्तध्यानसमन्वितो न भवेदित्याशयः। यथासमाधि तत्र । वह भिक्षु, जिस प्रदेशमें हरित-दुर्वादिके अंकुर हों उस प्रदेशमें नहीं बैठे । जहां हरितांकुर आदि न हों, वहीं पर ऊठे बैठे एवं सोवे । चतुर्विध आहार का परित्यागी वह भिक्षु परीषह और उपसर्गों से उपद्रवित होने पर उस संथारे पर रहता हुआ ही उपस्थित उस परिषह और उपसर्गजन्य बाधा को सहे ॥१३॥ __ और भी-'इंदिएहिं' इत्यादि । __आहार के परित्याग कर देने से इन्द्रियां स्वयं शिथिल हो जाती हैं, अतः आहार के परित्याग से क्षीणशक्तिवाली इन्द्रियों द्वारा मुनि जब ग्लानिका अनुभव करने कगे उस समय वह अपने मनका निग्रह करके समताभावको धारण करे-आत्तध्यानसे युक्त न बने । हस्त-पादा તે ભિક્ષુ જે પ્રદેશમાં લીલા દર્ભ આદિના અંકુર હોય તેવા પ્રદેશમાં ન બેસે, જ્યાં લીલા દર્ભના અંકુર ન હોય ત્યાં બેસે ઉઠે અને સુવે. ચાર પ્રકારના આહારના પરિત્યાગી એ સાધુ પરિષહ અને ઉપસર્ગોથી ઉપદ્રવિત હોવા છતાં સંથારા ઉપર રહીને ઉત્પન્ન થતા પરિષહ અને ઉપસર્ગજન્ય બાધાઓને સહન કરે.(૧૩) धु ५-' इंदिएहिं ' त्यादि. આહારને ત્યાગ કરી દેવાથી ઈન્દ્રિય સ્વયં શિથિલ બની જાય છે, એટલે આહારના ત્યાગથી ક્ષીણશક્તિવાળી ઈન્દ્રિયાથી મુનિ જ્યારે ગ્લાનિ અનુભવવા લાગે એ સમયે તે પોતાના મનને નિગ્રહ કરીને સમતા ભાવને ધારણ કરે श्री. मायाग सूत्र : 3
SR No.006303
Book TitleAgam 01 Ang 01 Aacharang Sutra Part 03 Sthanakvasi
Original Sutra AuthorN/A
AuthorGhasilal Maharaj
PublisherA B Shwetambar Sthanakwasi Jain Shastroddhar Samiti
Publication Year1957
Total Pages719
LanguageSanskrit, Hindi, Gujarati
ClassificationBook_Devnagari, Agam, Canon, & agam_acharang
File Size37 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy