SearchBrowseAboutContactDonate
Page Preview
Page 564
Loading...
Download File
Download File
Page Text
________________ ५०२ आचारासूचे एभ्य एषामेषु वा तानि विमोहानि-भक्तपरिजेङ्गितमरणपादपोपगमनानि यथाक्रमप्राप्तानि, नानि समासाद्य-उपलभ्य अनीदृशम् अद्वितीयम् सर्वम् उचितमनुचितं वा पूर्वोक्तं भक्तपरिज्ञादिकं ज्ञात्वा समाधि परिपालयेयुः ॥ १॥ अपि चान्यदाह-'दुविहं' इत्यादि । मूलम्-दुविहं पि विइत्ता णं, बुद्धा धम्मस्स पारगा॥ ___ अणुपुव्वीइ संखाए, आरंभाओ तिउद्दई ॥२॥ छाया--द्विविधमपि विदित्वा खलु, बुद्धा धर्मस्य पारगाः॥ ____ आनुपूर्त्या सङ्ख्थाय, आरम्भात् त्रुटयते ॥२॥ टीका-'द्विविधमपी'-त्यादि, बुद्धाः परिज्ञातहेयोपादेयाः, द्विविधमपि बाह्यमाभ्यन्तरं च तपो विदित्वा=आसेव्य, यद्वा-द्विविधमपिन्बाह्य शरीरोपकरणादिकम् , आभ्यन्तरं राग-द्वेषादिकमपि हेयतया ज्ञात्वा प्रत्याख्यानपरिज्ञया त्यक्त्वेत्यर्थः, खलु-निश्चयेन धर्मस्य श्रुतचारित्राख्यस्य पारगाः पारगामिनः सकलरहस्यवेत्तारो भवन्ति, तैः आनुपूर्व्या-प्रव्रज्याग्रहण-द्वादशाङ्गाध्ययनादिक्रमेण संख्याय="संयम वि+मोहमें 'वि' शब्दका अर्थ विगत-रहित है। विगत हुआ है मोह जिन्होंसे, अथवा जिन्होंका, अथवा जिन्होंमें वे विमोह हैं। 'सर्व' शब्द यह भाव प्रकट करता है कि समाधिधारणकर्ता यह विचार अवश्य करे कि इनसंथारोका धारण करना किस समय उचित है अथवा किस समय अनुचित है॥१॥ और भी सूत्रकार इस विषयमें कहते हैं-'दुविहंपि' इत्यादि। हेय और उपादेय पदार्थों के परिज्ञाता मुनिजन बाह्य और आभ्यन्तर तपका सेवनकर निश्चय से श्रुतचारित्ररूप धर्मके सकल रहस्य के ज्ञाता होते हैं। वे प्रव्रज्याग्रहण और बादशांगका अध्ययन आदिके क्रमसे भक्त વિ + મેહમાં “વિ' શબ્દનો અર્થ વિગત–રહિત છે. મોહ વિગત થયેલ छे, नाथी अथवा न मया रसामा त विभाड छ. “सर्व" श७६ थे ભાવ પ્રકટ કરે છે કે સમાધિ ધારણ કરનાર એ વિચાર જરૂર કરે છે તે સંથારાનું ધારણ કરવું કયા સમયે ઉચિત છે ? અથવા કયા સમયે અનુચિત છે? (૧) धुभां ५५ सूत्रा२ मे विषयमा ४ छ-" दुविहंपि" त्याह. હેય અને ઉપાદેય પદાર્થોના પરિજ્ઞાતા મુનિજન બાહ્ય અને આત્યંતર તપનું સેવન કરી નિશ્ચયથી શ્રુતચારિત્રરૂપ ધર્મના સકળ રહસ્યના જ્ઞાતા હોય છે. તે પ્રવજ્યાગ્રહણ અને દ્વાદશાંગના અધ્યયન વગેરેના કમથી ભક્તપ્રત્યાખ્યાન श्री. साया सूत्र : 3
SR No.006303
Book TitleAgam 01 Ang 01 Aacharang Sutra Part 03 Sthanakvasi
Original Sutra AuthorN/A
AuthorGhasilal Maharaj
PublisherA B Shwetambar Sthanakwasi Jain Shastroddhar Samiti
Publication Year1957
Total Pages719
LanguageSanskrit, Hindi, Gujarati
ClassificationBook_Devnagari, Agam, Canon, & agam_acharang
File Size37 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy