SearchBrowseAboutContactDonate
Page Preview
Page 552
Loading...
Download File
Download File
Page Text
________________ आचाराङ्गसूत्रे कादिजनितान् स्पर्शान् दुःखानि अध्यासितुं शक्नोमि समर्थोऽस्मि । धृति - संहननयुक्तस्य श्रुतज्ञानदृष्ट्या परिज्ञात- नारक - तिर्यग्वेदनाभिभवस्य वैराग्यभावनाभावितस्य प्रतिमाप्रतिपन्नस्य मे तादृशानि दुःखानि बहुशोऽनुभूतपूर्वाणि सन्स्यत एतानि दुःखानि मां परिभवितुं न शक्नुवन्तीत्याशयः, परन्तु - अहं केवलं 'हीप्रति - च्छादनं' ह्रिया=लज्जया गुह्यस्य प्रतिच्छादनम् - आच्छादनम्, मध्यमपदस्य गुह्यस्य लोपः, त्यक्तुं = विहातु ं न शक्नोमि = लज्जास्वभावत्वेन विकृतसाधुवेषशङ्कया च तत्परिहर्सु न समर्थोऽस्मीत्यर्थः । एवं पूर्वोक्तहेतुभिः तस्य प्रतिमाप्रतिपन्नस्य भिक्षोः कटिबन्धनं-विस्तरेण चतुरङ्गुलाधिक हस्तप्रमाणं, दैर्येण कटिप्रमाणं, गणनया चैकं जनित 'स्पर्शान' दुःखोको, 'अध्यासितुं' = सहन करने के लिये, 'शक्नोमि' =समर्थ हूं | = भावार्थ - धृति और संहननसे युक्त, श्रुतज्ञानकी दृष्टिसे नरक और तिर्यग्गति कष्टोंको जाननेवाले, वैराग्यभावनासे भावित, और प्रतिमाप्रतिपन्न, ऐसे मैंने जब उस २ प्रकारके दुःखोका पूर्व में बहुतवार अनुभव किया है तो फिर ये दुःख मुझे, दुःखित या तिरस्कृत करनेके लिये समर्थ नहीं हो सकते हैं। ४९० " ही प्रतिच्छादनं " इस पदमें मध्यम पद " गुह्य " का लोप हुआ है, अतः 'हिया' = लज्जाके कारण 'गुह्यस्य' - गुह्यभाग के 'प्रतिच्छादनं'= आच्छादनरूप वस्त्रको 'स्यक्तं' = छोड़ने के लिये मैं, 'न शक्नोमि' = लज्जायुक्त स्वभाववाला होने से, और साधुका वेषकी विकृति हो जानेकी शंका से समर्थ नही हूं । ' एवं ' = इन पूर्वोक्त कारणोंसे 'तस्य' = उस प्रतिमाप्रतिपन्न साधुके, 'कटिबन्धनं' - चार अंगुल अधिक एक हाथ प्रमाण विस्तृत एवं उठोर लूमिना, याने अंटा वगेरेथी लरेला, स्पर्शान् = हुः मोने, अध्यासितुं = सन ४२वा भाटे शक्नोमि=समर्थ छु. ભાવા—ધૃતિ અને સ’હનનથી યુકત શ્રુતજ્ઞાનની દૃષ્ટિથી નરક અને તિર્થંગ્ ગતિના કષ્ટોને જાણવાવાળા વૈરાગ્ય ભાવનાથી ભાવિત અને પ્રતિમાપ્રતિપન્ન એવો મે જ્યારે જે જે દુઃખાના અગાઉ ઘણી વખત અનુભવ કરેલ છે તે પછી આ દુઃખ અને દુઃખિત અથવા તિરસ્કૃત કરવામાં સમર્થ બની શકનાર નથી. प्रतिच्छादनं " मा यहां मध्यम यह " गुह्य "नो बोय थयेस छे. मे रीते हिया =सन्नथी, गुह्यस्य = शुद्ध लागना, प्रतिच्छादनं छान३य वस्त्रने, त्यक्तुं = छोडवा भाटे हुँ, न शक्नोमि = सनयुक्त स्वभाव होवाथी, ने साधुना वेषनी विकृति थ भवानी शंथी समर्थ नथी. एवं =मा पूर्वेत अशोथी तस्य प्रतिभाप्रतिपन्न साधुओ, कटिबन्धनं यार भांगण अधि मे हाथ "( શ્રી આચારાંગ સૂત્ર : ૩
SR No.006303
Book TitleAgam 01 Ang 01 Aacharang Sutra Part 03 Sthanakvasi
Original Sutra AuthorN/A
AuthorGhasilal Maharaj
PublisherA B Shwetambar Sthanakwasi Jain Shastroddhar Samiti
Publication Year1957
Total Pages719
LanguageSanskrit, Hindi, Gujarati
ClassificationBook_Devnagari, Agam, Canon, & agam_acharang
File Size37 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy