SearchBrowseAboutContactDonate
Page Preview
Page 545
Loading...
Download File
Download File
Page Text
________________ श्रुतस्कन्ध. १ विमोक्ष० अ. ८. उ. ६ ૮૩ 9 तत्तत्र दिमाणिवर्जिते, अल्पबीजे= नीवार - धान्यादि बीजरहिते, अल्पहरिते = दूर्वादिहरितवर्जिते 'अल्पाasयाये - अल्पः = अविद्यमानः अवश्यायो नीहारो यत्र = हिमरहिते, अल्पोदके= भौमान्तरिक्षजलरहिते, 'अल्पोत्तिङ्ग - पनक- दकमृत्तिका, मर्कटसन्तानके - उत्तिङ्गः = पिपीलिकानगरादिकः, पनक: = आर्द्रत्वेन पृथिव्यादिस्थितः उल्लि विशेष: 'लीलण - फूलण ' इति भाषायाम्, दकमृतिका अप्कायाद्रीभूता मृत्तिका, मर्कटसन्तानकः=लूतातन्तुजालं चैतेषामितरेतरद्वन्द्वे उत्तिङ्ग-पनक- दकमृत्तिकामर्कट सन्तानकास्ते अल्पाः = अविद्यमाना यत्र तत् तत्र स्थाने गत्वा तच्चक्षुषा प्रत्युपेक्ष्य २= मुहुर्मुहुर्दृष्ट्वा, अत्र वीप्सायां द्विर्वचनम् ; प्रमृज्य २ - रजोहरणादिना सम्मा २, तादृशे पूर्वोक्ते स्थाने तृणानि संस्तरेत्, तृणानि संस्तीर्य उच्चारप्रस्रवणभूमिं प्रत्युपेक्ष्य च संस्तारकस्थितः पूर्वाभिमुखः सदोरकमुखवस्त्रिकोपशोभितमुखः कृतसिद्धनमस्कारः आवर्तितपञ्चपरमेष्ठिमन्त्रो गृहीतचतुर्विधशरणः प्रत्याख्याताष्टादशपापः क्षमापितसकलजीवः, अत्रापि समये = एतस्मिन्नवसरे 'अपि' शब्दादन्यस्मिनपि आकस्मिकोपसर्गसमये क्रियमाणत्वग्वर्तनादिक्रियो धृतिसंहननादिवलसमन्वितो जमीनमें गीलापन रहता है वहां रहती है। अप्कायसे गीली हुई मिट्टीका नाम दकमृत्तिका है । मकडीके जालेका नाम मर्कटसन्तान है । ये सब जावजात जहां नहीं हैं, ऐसे स्थान पर वह अपना घासका संथारा करे, और उस पर पूर्वाभिमुख होकर बैठ जावे । डोरा सहित मुँहपत्ति से शोभित है मुख जिसका ऐसा वह साधु सिद्धोंको नमस्कार कर पंचपरमेष्ठिवाचक नमस्कार मंत्र का जापकरे और अरहंत सिद्ध, साधु और केवलिपज्ञप्त धर्मका शरण ग्रहण करे । सत्रह प्रकार के पापस्थानों का परित्याग करे और समस्तजीवोंसे क्षमायाचना करे, अपनी ओर से भी उन्हें क्षमा प्रदान करे। इस अवसर में भी त्वग्वर्तनादिक्रिया करता हुआ वह धृति संहनन-बल- समन्वित ग्लान साधु नियत હાય છે ત્યાં એ રહે છે. અપ્લાયથી ભીંજાએલી માટીનુ નામ દૃકમૃત્તિકા છે. કરોળીયા વગેરેનાં જાળાં મર્કટસન્તાન છે. આવી જીવ-જાત જ્યાં ન હોય એવા સ્થાન ઉપર તે ઘાસના સંથારો કરે, અને તેના ઉપર પૂર્વાભિમુખથી બેસી જાય. ઢોરા સાથેની મુહપત્તીથી શાભિત મુખવાળા સાધુ સિદ્ધોને નમસ્કાર કરી પંચપરમેષ્ટિવાચક નમસ્કાર મંત્રના જાપ કરી અરહંત, સિદ્ધ, સાધુ અને કેલિપ્રજ્ઞસ ધર્મનું શરણુ લે. અઢાર પ્રકારના પાપસ્થાનાને પરિત્યાગ કરી સમસ્ત જીવાની ક્ષમાયાચના કરી પેાતાના તરફથી પણ એમને ક્ષમા આપે. આ અવસરમાં પણ ત્વગ્નત્નાદિ ક્રિયા કરતાં કરતાં તે કૃતિ–સંહનન—બળ—યુકત ગ્લાન સાધુ નિયમિત દેશમાં હાલવા ચાલવારૂપ શ્રી આચારાંગ સૂત્ર : ૩
SR No.006303
Book TitleAgam 01 Ang 01 Aacharang Sutra Part 03 Sthanakvasi
Original Sutra AuthorN/A
AuthorGhasilal Maharaj
PublisherA B Shwetambar Sthanakwasi Jain Shastroddhar Samiti
Publication Year1957
Total Pages719
LanguageSanskrit, Hindi, Gujarati
ClassificationBook_Devnagari, Agam, Canon, & agam_acharang
File Size37 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy