SearchBrowseAboutContactDonate
Page Preview
Page 542
Loading...
Download File
Download File
Page Text
________________ ४८० आचाराङ्गसूत्रे तादृशमरणविधिमेवाह - 'अणुपविसित्ता' इत्यादि । मूलम् - अणुपविसित्ता गामं वा नगरं वा खेडं वा कब्बडं वा मडंबं वा पट्टणं वा दोणमुहं वा आगरं वा आसमं वा सन्निवेसं वा नेगमं वा रायहाणिं वा तणाई जाइज्जा, तणाई जाइत्ता से तमायाए एगंतमवक्कमिज्जा, एगंतमवक्कमित्ता अप्पंडे अप्पपाणे अप्पबीए अप्पहरिए अप्पोसे अप्पोदए अप्पुत्तिंगपनगदग महियमक्कडा संताणए पडिलेहिय२ पमज्जिय२ तणाई संथरिज्जा, तणाई संथरित्ता इत्थवि समए इत्तरियं कुज्जा, तं सच्च सच्चवाई ओए तिन्ने छिन्नकहंकहे आईट्टे अणाईए चिच्चाणं भेउरं कार्य, संविहूय विरूवरूवे परीस होवसग्गे, अस्सि विस्संभणाए भैरवमणुचिन्ने तत्थवि तस्स कालपरियाए, जाव आगामियं - ति बेमि ॥ सू० ५ ॥ छाया - अनुप्रविश्य ग्रामं वा नगरं वा खेटं वा कर्बटं वा मडम्बं वा पत्तनं वा, द्रोणमुखं वा आकरं वा, आश्रमं वा, सन्निवेशं वा, नैगमं वा, राजधानां वा, तृणानि वा, याचेत, तृणानि याचित्वा स तान्यादाय एकान्ते अपक्रमेत, एकान्तमपक्रम्य अलपाण्डे अल्पप्राणे अल्पवीजे अल्पहरिते अल्पावश्याये अल्पोदके अल्पोत्तिङ्गपनककत्तिकामर्कटसंतान के प्रत्युपेक्ष्य२ प्रमृज्य२ तृणानि संस्तरेत्, तृणानि संस्तीर्य अत्रापि समये इत्वरिकं कुर्यात्, तत्सत्यं सत्यवादी ओजस्तीर्णश्छिन्नकथंकथः आतीतार्थः अनातीतः त्यक्त्वा भिदुरं कार्यं संविधूय विरूपरूपान् परीषहोपर्गान् अस्मिन् विश्रम्भणतया भैरवमनुचीर्णवान्, तत्रापि तस्य कालपार्यायो यावदानुगामिकम् - इति ब्रवीमि ॥० ५ ॥ . प्रकारके मरण करनेमें आत्मघातका अभाव प्रकट किया है ।। सू०४॥ अब इस मरणकी ही विधिका प्रदर्शन करते हैं- 'अणुपविसित्ता' इत्यादि । આવું મરણુ કરવામાં આત્મઘાત જેવું મનતું નથી તેમ પ્રપટ કરેલ છે. (સૂ૦૪) ये भरशुनीन विधिने प्रदर्शित उरतां सूत्रार आहे छे- 'अणुपविसित्ता' त्यिाहि શ્રી આચારાંગ સૂત્ર : ૩
SR No.006303
Book TitleAgam 01 Ang 01 Aacharang Sutra Part 03 Sthanakvasi
Original Sutra AuthorN/A
AuthorGhasilal Maharaj
PublisherA B Shwetambar Sthanakwasi Jain Shastroddhar Samiti
Publication Year1957
Total Pages719
LanguageSanskrit, Hindi, Gujarati
ClassificationBook_Devnagari, Agam, Canon, & agam_acharang
File Size37 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy