________________
४७६
आचारागसूत्रे एतादृशस्य भिक्षोरन्तपान्तसेविनः परिशुष्कमांसशोणितसकलकायक्रियायामवसीदतो देहपरित्यागबुद्धिः समुदेतीति दर्शयति-'जस्स णं भिक्खुस्स'-इत्यादि।
मूलम्-जस्स णं भिक्खुस्स एवंभवइ-से गिलामि च खल अहं इमंसि समए इमं सरीरगं अणुपुव्वेण परिवहित्तए, से अणुपुव्वेणं आहारं संवटिज्जा, अणुपुव्वेण आहारं संवटित्ता कसाए पयणुए किच्चा समाहियच्चे फलगावयही उद्याय भिक्खू अभिनिव्वुडच्चे ॥ सू० ४ ॥
छाया-यस्य खलु भिक्षोरेवं भवति-तद् ग्लायामि च खलु अहमस्मिन् समये इदं शरीरकमानुपूआ परिवोदुम् , स आनुपूर्व्या आहारं संवर्तयेत् , आनुपूर्व्या आहारं संवयं कषायान् प्रतनुकान् कृत्वा समाहितार्चः फलकापदर्थी उत्थाय भिक्षुरभिनितार्चः ॥ म्० ४ ॥ आहार का मुखमें इधर उधर परिवर्तन न करे । आहार का स्वाद न आनेसे भोजनमें लघुता होती है उससे तपकी प्राप्ति और उसकी वृद्धि साधुके होती है। यह सब आहारविषयक कथन भगवान सर्वज्ञद्वारा प्ररूपित है, वही यहां कहा गया है इसलिये इस पर पूर्ण विश्वास करें।सू०३॥ ____जो मुनि अंत प्रान्त आहारका सेवन करता है और इसी कारणसे जिसके शरीरके मांस और शाणित शुष्क हो चुके हैं, और इसीलिये जो समस्त शारीरिक क्रियाओंके करनेमें असमर्थ बना हुआ है उसके चित्तमें इस देहको परित्याग करनेकी बुद्धि जागृत होती है, इस विषयको सूत्रकार प्रदर्शित करते हैं-" जस्स णं भिक्खुस्स" इत्यादि। આડે અવળે ન ફેરવે. આહારને સ્વાદ ન આવવાથી ભોજનમાં લઘુતા થવાથી તપની પ્રાપ્તિ અને તેની વૃદ્ધિ સાધુને થાય છે. આ સઘળું આહાર વિષેનું કથન ભગવાન સર્વજ્ઞ દ્વારા પ્રરૂપિતજ અહિં કહેવામાં આવેલ છે. એ માટે તેના ઉપર विश्वास ४२al. (सू०३)
જે મુનિ અન્ત-પ્રાન્ત આહારનું સેવન કરે છે અને તેના કારણથી જેનું લોહી અને માંસ સુકાઈ જાય છે જેનાથી સમસ્ત શરીરની ક્રિયાઓ કરવામાં અસમર્થ બનેલ છે તેના ચિત્તમાં આ દેહ ત્યાગ કરવાની બુદ્ધિ જાગ્રત थाय छ, ॥ विषयने सूत्र प्रदर्शित ४रै छ- जस्स ण भिक्खुस्स' त्याल.
श्री. मायाग सूत्र : 3