SearchBrowseAboutContactDonate
Page Preview
Page 490
Loading...
Download File
Download File
Page Text
________________ ४२८ आचाराङ्गसूत्रे अत्रायं विशेषः-इह सम्बुद्धयमानाः-स्वयंबुद्धाः प्रत्येकबुद्धाः बुद्धबोधिताचेति त्रिविधाः सन्ति, तेषु बुद्धबोधितानामेवात्राधिकारोऽस्ति, तमेवावलम्ब्य दर्शयति'श्रुत्वे '-ति-मेधावी-रत्नत्रयाराधनफलाभिज्ञः पण्डितानां तीर्थङ्कर-गणधरादीनां वचनम् इष्टानिष्टप्राप्तिपरिहारप्रतिपादकमागमं श्रुत्वा-समाकर्ण्य ततो निशम्य हृदयेऽवधार्य च समतामाश्रयेत् । यतो धर्मः श्रुत-चारित्रलक्षणः समतया सर्वप्राणिषु समभावेन आर्यैः-तीर्थङ्कर-गणधरैः प्रवेदितः द्वादशविधपरिषदि प्ररूपितः। तेषामेव कर्तव्यं निर्दिशति-'ते' इत्यादिना, ते-सम्बुध्यमानाः समुद्यताः सन्तः अनवकासन्तः शब्दादिविषयमनिच्छन्तः अनतिपातयन्तः प्राणिप्राणव्यपरोपणमकु यहां इतना विशेष है-संबुध्यमान जीव ती प्रकारके हैं-१ स्वयम्बुद्ध, २ प्रत्येकबुद्ध, और ३ बुद्धबोधित । इनमें जो बुद्धबोधित हैं उनका ही यहां अधिकार है, अतः उसी अधिकारको ले कर कहते हैं "श्रुत्वा" इत्यादि, रत्नत्रयकी आराधनाजन्य फलका ज्ञाता वह मेधावी-तीर्थङ्कर और गणधरादिकोंके इष्ट और अनिष्टकी प्राप्ति और परिहारके प्रतिपादक आगमस्वरूप वचन सुन कर, और उन्हें हृदयमें धारण कर समस्त जीवोंमें समताभाव धारण करे । क्यों कि श्रुतचारित्रलक्षणरूप ही धर्म है और यह समस्त जीवोंमें समभावरूपसे रहने से ही प्राप्त होता है, ऐसा तीर्थङ्कर और गणधरादि देवोंने बारह प्रकारकी सभामें कहा है । बुद्धबोधितों के कर्तव्योंको दिखलानेके निमित्त सूत्रकार 'ते अणवकंखमाणा' इस सूत्रांशका कथन करते हैं-ये बुद्धबोधित जीव प्रव्रज्या धारण करने के लिये उद्यत होते हुए शब्दादिक विषयोंकी આમાં એટલું વિશેષ છે–સબુધ્યમાન છવ ત્રણ પ્રકારના છે. ૧ સ્વયં બુદ્ધ, ૨ પ્રત્યેકબુદ્ધ, ૩ બુદ્ધબોધિત. આમાં જે બુદ્ધાધિત છે એનેજ महिं मधि२ छ. माथी से अधिकारने ससूत्र छ-" श्रुत्वा "त्याहि. રત્નત્રયની આરાધનાજન્ય ફળના જાણનાર એ મેધાવી-તીર્થકર–અને ગણુધરાદિકનાં ઈષ્ટ અને અનિષ્ટની પ્રાપ્તિ અને પરિહારના પ્રતિપાદક આગમ સ્વરૂપ વચન સાંભળી અને તેને હૃદયમાં ધારણ કરી સમસ્ત જીવનમાં સમતાભાવ ધારણ કરે. કેમ કે મૃતચારિત્રલક્ષણરૂપ જ ધર્મ છે, અને તે સમસ્ત જીવોમાં સમભાવરૂપથી રહેવાથી પ્રાપ્ત થાય છે. એવું તીર્થકર અને ગણધર આદિ દેવોએ બાર પ્રકારની સભામાં કહ્યું છે. બુદ્ધતિનાં કર્તવ્ય બતાવવા માટે સૂત્રકાર "ते अणवकंखमाणा" मा सूत्रांशथी ४थन ४२ छ- मुद्धमोधित 4 प्रत्या ધારણ કરવા માટે ઉદ્યમી બનીને શબ્દાદિક વિષયની ચાહનાથી રહિત બનીને श्री. मायाग सूत्र : 3
SR No.006303
Book TitleAgam 01 Ang 01 Aacharang Sutra Part 03 Sthanakvasi
Original Sutra AuthorN/A
AuthorGhasilal Maharaj
PublisherA B Shwetambar Sthanakwasi Jain Shastroddhar Samiti
Publication Year1957
Total Pages719
LanguageSanskrit, Hindi, Gujarati
ClassificationBook_Devnagari, Agam, Canon, & agam_acharang
File Size37 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy