SearchBrowseAboutContactDonate
Page Preview
Page 475
Loading...
Download File
Download File
Page Text
________________ श्रुतस्कन्ध १ विमोक्ष० अ. ८. उ. २ ४१३ मूलम से भिक्खू परकमिज्ज वा, जाव हुरत्था वा, कहिं चिविहरमाणं तं भिक्खु उवसकमित्त गाहावई आयगाथाए पेहाए असणं वा ४, वत्थं वा ४, जाव आहह चेएइ आवसहं वासमुस्सिणाइ तं भिक्खु परिघासेडं । तं च भिक्खू जाणिज्जा सह सम्मइयाए परवागरणेणं अन्नेसिं वा अंतिए सुच्चा - अयं खलु गाहावई मम अट्ठा असणं वा ४, जाव आवसहं वा समुहिसपाइ तं च भिक्खू पडिलेहाए आगमित्ता आणविज्जा अणासेवणयाए तिबेमि ॥ सू०२ ॥ छाया -- स भिक्षुः पराक्रमेत वा यावद् हुरत्था ( अन्यत्र ) वा क्वचिद् विहरमाणं तं भिक्षुमुपसंक्रम्य गृहपतिरात्मगतया प्रेक्षया अशनं वा ४ वस्त्रं वा ४ यावदाहृत्य ददाति आवसथं वा समुच्छृणोति तं भिक्षु परिघासयितुं । तच्च भिक्षुर्जानीयात् सहसम्मत्या परव्याकरणेनाऽन्येषां वाऽन्तिके श्रुत्वा - अयं खलु गाथापतिर्ममार्थायाशनं वा ४ यावदावसथं वा समुच्छृणोति तद्भिक्षुः प्रत्युपेक्ष्यावगम्याSsSarvयेदनासेवनतयेति ब्रवीमि ॥ सू० २ ॥ टीका- ' स भिक्षु' - रित्यादि, स भिक्षुः मुनिः पूर्वोक्ते श्मशानादी 'हुरत्या' देशभाषया अन्यत्रापि ग्रामादौ पराक्रमेत= तपःसंयमादौ, 'यावत्' इत्यनेन पूर्वोके बिना भी तैयार की गई भोजनादिक सामग्री निमंत्रित किया गया साधु नहीं ले सकता है, इसे प्रकट करनेके लिये सूत्रकार कहते हैं" से भिक्खू " इत्यादि । उस मुनिको कि जो अपने तप और संयमकी वृद्धि करने के निमित्त ध्यान आदिकी सिद्धिके निमित्त, अथवा आगमकी वाचना, पृच्छना और परिवर्तना आदिके निमित्त श्मशान आदि स्थानों में शून्य घर में पर्वतकी સામગ્રી નિમ ંત્રિત કરવામાં આવેલ સા લઈ શકતા નથી, તેને પ્રગટ કરવા માટે सूत्रार डे छे - " से भिक्खू " त्याहि. એ મુનિ કે જે પેાતાના તપ અને સંયમની વૃદ્ધિ કરવા નિમિત્ત ધ્યાન આફ્રિની સિદ્ધિના નિમિત્ત અથવા આગમની વાચના, પૃચ્છના, અને પરિવના આઢિના નિમિત્તે સ્મશાન આદિ સ્થાનામાં, ઉજ્જડ ઘરમાં, પર્વતની ગુફામાં, શ્રી આચારાંગ સૂત્ર : ૩
SR No.006303
Book TitleAgam 01 Ang 01 Aacharang Sutra Part 03 Sthanakvasi
Original Sutra AuthorN/A
AuthorGhasilal Maharaj
PublisherA B Shwetambar Sthanakwasi Jain Shastroddhar Samiti
Publication Year1957
Total Pages719
LanguageSanskrit, Hindi, Gujarati
ClassificationBook_Devnagari, Agam, Canon, & agam_acharang
File Size37 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy