SearchBrowseAboutContactDonate
Page Preview
Page 434
Loading...
Download File
Download File
Page Text
________________ ३७२ आचाराङ्गसूत्रे वा निमंतिज्जा वा कुज्जा वा वेयावडियं परं अणादायमाणे त्तिबेमि ॥ सू० २॥ ___ छाया--ध्रुवं चैतज्जानीयादशनं वा यावत् पादपोन्छनं वा लब्ध्वा नो लब्ध्वा, भुक्त्वा, नो भुक्खा, पन्थानं व्यावापि उत्क्रम्य विभक्तं धर्म जुषमाणः समायन् चलन् प्रदद्यात् वा निमन्त्रयेद्वा कुर्या द्वैयावृत्त्यं परमाद्रियमाण इति ब्रवीमि॥ ____टीका--'ध्रुव 'मित्यादि । शाक्यादयो हि कदाचिदशनादिकं प्रदश्यैवं ब्रुवन्ति,-भवान्-एतत् वक्तव्यं ध्रुवं-निश्चितं जानीयात्-बुध्येत, यद् अशनादिकमारभ्य यावत् पादप्रोञ्छनं सर्व परगृहे लब्ध्वा वा अलब्ध्वा वा भुक्त्वा वा अभुक्त्वा वा अवश्यमस्माकं मनस्तुष्टये तद्ग्रहणायास्मदीयवसतौ समागन्तव्यम् ; तथा हि-अशनादीनामलाभे लाभाय, लाभेऽपि चोत्कृष्टमिष्टान्नादिलाभार्थ वा, भुक्तेऽपि पुनर्भोजनार्थम् , अभुक्तेऽपि प्रथमालिकार्थम् [‘सिरावण' इति भाषायाम् ], शाक्य आदि, मुनिको देख कर कदाचित् भोजनादिक दिखा कर यह कहें कि हे मुनि! आप यह हमारा कहना अवश्य मानें कि आपको अशनसे लगाकर पादप्रोग्छन तककी समस्त सामग्री अथवा असमस्त सामग्री परगृहमें मिले या न मिले, आपने आहार किया हो अथवा न भी किया हो तो भी आप अवश्य २ हमारे सन्तोषके लिये ही कम से कम अशनादिक लाभके निमित्त, हमारे स्थान पर पधारें। वहां आनेसे आपको फायदा होगाअशनादिकके अलाभमें आपको वहां उनका लाभ होगा, अन्यत्र उनके मिल जाने पर भी वहां आनेसे आपके लिये उत्तम २ मिष्टान्न आदि सामग्री की प्राप्ति हो जायगी, खा करके भी आने पर फिरसे भोजन हो - શાક્ય આદિ, મુનિને જોઈ કદાચિત ભેજનાદિક બતાવી એવું કહે કે હે મુનિ ! આપ અમારું એ કહેવું અવશ્ય માને કે આપને અશનથી લગાડી પાદપૂંછન સુધી સમસ્ત સામગ્રી અથવા અસમસ્ત સામગ્રી બીજાને ઘરે મળે અથવા ન મળે, આપે આહાર કર્યો હોય અથવા ન કર્યો હોય તે પણ આપ અવશ્ય અવશ્ય અમારા સંતોષ માટે જ કમથી કમ અનાદિક લાભના નિમિત્ત અમારા સ્થાન ઉપર પધારે ત્યાં આવવાથી આપને ફાયદો થશે–અશનાદિકના અલાભમાં આપને ત્યાં એને લાભ થશે, બીજે સ્થળેથી એ મળવા છતાં પણ ત્યાં આવવાથી આપને માટે ઉત્તમમાં ઉત્તમ મિષ્ટાન્ન આદિ સામગ્રીની પ્રાપ્તિ થશે, ખાઈને આવવા છતાં ફરીથી ભેજન થશે, અને श्री. मायाग सूत्र : 3
SR No.006303
Book TitleAgam 01 Ang 01 Aacharang Sutra Part 03 Sthanakvasi
Original Sutra AuthorN/A
AuthorGhasilal Maharaj
PublisherA B Shwetambar Sthanakwasi Jain Shastroddhar Samiti
Publication Year1957
Total Pages719
LanguageSanskrit, Hindi, Gujarati
ClassificationBook_Devnagari, Agam, Canon, & agam_acharang
File Size37 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy