SearchBrowseAboutContactDonate
Page Preview
Page 370
Loading...
Download File
Download File
Page Text
________________ ३०८ ____ आचाराङ्गसूत्रे तोर्णः भवाब्धेः पारंगतः, मुक्तः सर्वसंगरहितः, विरतः सर्वसावद्यव्यापाररहितः व्याख्यातः तीर्थङ्करैः कथितः । इति ब्रवीमि, भगवता यथोपदिष्टं तथेदं कथयामीत्यर्थः ॥ सू०५॥ संसारश्रेणिं संत्रोटय वर्तमानमरतिरभिभवतीत्याह-'विरयं' इत्यादि । मूलम्-विरयं भिक्खं रीयंतं चिरराओसियं अरई तत्थ किं विधारए? ॥ सू० ६॥ __ छाया-विरतं भिक्षु रीयमाणं चिररात्रोषितम् अरतिस्तत्र किं विधारयेत्।।सू०६॥ टोका-विरतम्-असंयमतो निवृत्तं रीयमाणम् उत्तरोत्तरप्रवर्धमानशुभाध्यवसायेषु प्रवर्तमानं चिररात्रोषितं प्रभूतकालं संयमावस्थितं भिक्षु-निरवद्यभिक्षाजीविनं मुनिम् अरतिः संयमोद्वेगः तत्र-संयमे किं विधारयेत्-किं प्रतिस्खलयेत्। हैं, वही पूर्वोक्तलक्षणसंपन्न साधु संसारसमुद्रसे पार हो जाते हैं और सर्वसंगसे रहित हो सर्वसावद्यव्यापाररहित हो जाते हैं-ऐसा तीर्थङ्कर प्रभुका कहना है। "इति ब्रवीमि" यह कथन मेरा नहीं है, किन्तु प्रभुका है। हे जम्बू ! उन्होंने जैसा कहा है वैसा ही मैं कहताहूं ॥ सू०५॥ संसारपरम्पराको उच्छेद करके रहे हुए साधुको अरतिभाव कदाचित् परास्त कर सकता है ! इसे प्रकट करनेके लिये सूत्रकार कहते हैं "विरयं” इत्यादि असंयम भावसे दूर रहनेवाले, और उत्तरोत्तर बढते हुए शुभ अध्यवसायोंमें प्रवृत्ति करनेवाले, तथा बहुत काल तक संयमकी आराधना करते २ उसीमें अपने जीवनके समयको व्यतीत करनेवाले ऐसे निरवध भिक्षाजीवी मुनिको संयममें उद्धेगरूप अरतिभाव उससे स्खધર્મના આરાધનથી તેડી દે છે; એવા પૂર્વોકતલક્ષણસંપન્ન સાધુ સંસારસમુદ્રથી પાર થઈ જાય છે, અને સર્વસંગથી રહિત બની સર્વસાવધવ્યાપારરહિત બની जय छ अर्बु तीर्थ ४२ प्रभुनु छ. " इति ब्रवीमि"-२॥ ४थन माइ नथी, પરન્તુ પ્રભુનું છે. હે જમ્મુ ! એમણે જેમ કહ્યું છે તેવી જ રીતે હું કહું છું. (સૂ૦૫) સંસારપરંપરાને ઉછેદ કરી રહેલા સાધુઓને અરતિભાવ કદાચ પરાસ્ત ४श श छे! माने प्रगट ४२१॥ भाट सू१२ ४ छ “ विरयं" इत्यादि. અસંયમભાવથી દૂર રહેવાવાળા અને ઉત્તરોત્તર વધતા જતા શુભ અધ્યવસાયમાં પ્રવૃત્તિ કરવાવાળા તથા ઘણા કાળ સુધી સંયમની આરાધના કરતાં કરતાં એમાં જ પોતાના જીવનને સમય વ્યતીત કરવાવાળા એવા નિરવદ્ય ભિક્ષાજીવી મુનિને સંયમમાં ઉદ્વેગરૂપ અરતિભાવ અટકાવી શકે ખરો કે? શ્રી આચારાંગ સૂત્ર : ૩
SR No.006303
Book TitleAgam 01 Ang 01 Aacharang Sutra Part 03 Sthanakvasi
Original Sutra AuthorN/A
AuthorGhasilal Maharaj
PublisherA B Shwetambar Sthanakwasi Jain Shastroddhar Samiti
Publication Year1957
Total Pages719
LanguageSanskrit, Hindi, Gujarati
ClassificationBook_Devnagari, Agam, Canon, & agam_acharang
File Size37 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy