SearchBrowseAboutContactDonate
Page Preview
Page 330
Loading...
Download File
Download File
Page Text
________________ २६८ आचाराङ्गसूत्रे मूलम्-आयाण भो! सस्सूस भो! धूयवायं पवेयइस्सामि, इह खलु अत्तत्ताए तेहिं तेहिं कुलेहिं अभिसेएण अभिसंभूया अभिसंजाया अभिनिव्वुडा अभिसंवुड्ढा अभिसंबुद्धा अभिणिक्खंता अणुपुठवेण महामुणी ॥ सू० १३ ॥ छाया-आजानीहि भोः ! शुश्रूषस्व भो ! धूतवादं प्रवेदयिष्यामि, इह खलु आत्मतया तेषु तेषु कुलेषु अभिषेकेण अभिसंभूताः, अभिसंजाताः, अभिनिवृताः, अभिसंदृद्धाः, अभिसंबुद्धाः अभिनिष्क्रान्ताः, अनुपूर्वेण महामुनयः ॥ १३ ॥ टोका-भोः शिष्य ! यदहं धूतवादं धूतम् अष्टविधकर्मधूननं तस्य वादो धूतवादस्तं प्रवेदयिष्यामि तद् आजानीहि अवधारय, तथा भोः ! शुश्रूषस्व-श्रोतुमिच्छां कुरु।' भोः' इत्यस्य पुनरुच्चारणं वक्ष्यमाणार्थस्य दुरधिगमत्वेन शिष्याऽवधानार्थ, तथा च-'सावधानेन भवता भाव्यम्' इत्यभिप्रायोऽवगम्यते । असाध्य रोगोंका आधार बन जाता है। इसलिये जो व्याधियोंके आधार बनना नहीं चाहते हैं वे तप और संयमद्वारा इनके मूल कारणोंका विनाश करनेके लिये अग्रेसर बनें। किसी जीवकी देवी देवताको बलि देनेसे या किसीके मांस आदिके खानेसे व्याधियोंकी क्षीणता होगी इस अन्धश्रद्धारूप पापका परित्याग करें ॥ सू०१२॥ वक्ष्यमाण धूतवादको हृदयमें धारण-श्रवण आदि करनेके निमित्त शिष्यकोप्रेरित करते हुए सूत्रकार कहते है-"आयाण भो" ! इत्यादि । हे शिष्य ! मैं जिस अष्टविध कोंके नाशके वाद-कथनको कहूंगा तुम उसे हृदय में धारण करो । यदि धारण न हो सके तो उसे सदा सुननेकी इच्छा करते रहो । सूत्र में दो बार जो " भो भो" शब्दका प्रयोग हुआ है, उससे सूत्रकारका यह अभिप्राय मालूम होता है कि છે. આ માટે જે આવા ભયંકર રોગોથી બચવા તપ અને સંયમના પંથે વળે છે અને કેઈ દેવી દેવતાને કઈ જીવનું બલિદાન દેવામાં પાપ સમજે છે આ જીવ અસાધ્ય વ્યાધિથી બચે છે. (સૂ૦૧૨) વફ્ટમાણ ધૂતવાદને હૃદયમાં ધારણ શ્રવણ આદિ કરવા માટે શિષ્યને પ્રેરિત ३२त सूत्रा२ ४ छ “ आयाण भो” त्याह! હે શિષ્ય! હું જે આઠ પ્રકારના કર્મોના નાશ પછીની વાત તમેને કહું છું તમે એને હૃદયમાં ધારણ કરે. જે ધારણ ન થઈ શકે તે એને સાંભળ पानी ४२७ उमेश ४२॥ २७1. सूत्रमा मे मत २ “भो भो” हुने। પ્રયોગ થયો છે, આથી સૂત્રકારને એ અભિપ્રાય થાય છે કે જે વિષય આગળ શ્રી આચારાંગ સૂત્ર : ૩
SR No.006303
Book TitleAgam 01 Ang 01 Aacharang Sutra Part 03 Sthanakvasi
Original Sutra AuthorN/A
AuthorGhasilal Maharaj
PublisherA B Shwetambar Sthanakwasi Jain Shastroddhar Samiti
Publication Year1957
Total Pages719
LanguageSanskrit, Hindi, Gujarati
ClassificationBook_Devnagari, Agam, Canon, & agam_acharang
File Size37 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy