________________
२०५
श्रुतस्कन्ध. १ लोकसार अ. ५. उ. ६ स्थानेन न कदाऽप्यवसरसम्भव इति भावः ॥ मू० १ ॥ तादृशः कं गुणमासादयतीत्याह-' अभिभूय' इत्यादि
मूलम्-आभिभूय अदक्खू अणभिभूए पभू निरालंबणयाए जे महं अबहिमणे, पवाएण पवायं जाणिज्जा, सह संमइयाए परवागरणेणं अन्नेसिं वा अंतिए सुच्चा ॥ सू० २॥
छाया-अभिभूयाद्राक्षीदनभिभूतः प्रभुनिरालम्बनताया यो महान् अबहिमनाः, प्रवादेन प्रवादं जानीयात् , सह सम्मत्या परव्याकरणेनान्येषां वाऽन्तिके श्रुत्वा ।। मू० २॥ ___टीका-'अभिभूये' त्यादि-यः ‘तदृष्टया'-इत्यादि-विशेषणविशिष्टो मुनिः, अभिभूय परीषहोपसर्ग घातिकर्मचतुष्टयं वा पराजित्य, अनभिभूतः अनुकूल-प्रतिकूलोपसर्गेण परतैर्थिकैर्वा न पराभूतः सन् अद्राक्षीत्-जिनोत्ततत्त्वमीप्सितवान्, स निरालम्बनतायाः पूर्व-पश्चात्संयोगत्यागेन निराधारतायाः प्रभुः समर्थः, ओर सूत्रकारका खास प्रेरणात्मक यह आदेश है ॥ सू० २॥
इस प्रकारका शिष्य कौनसे गुणका भाजन होता है, इस बातको प्रकट करनेके लिये सूत्रकार कहते हैं “ अभिभूय" इत्यादि ।
जो मुनि " तदृष्टया तन्मुक्त्या" इत्यादि पूर्वोक्त सूत्रांश प्रतिपादित विशेषणों से युक्त होता है तथा परिषह और उपसर्गों को या कर्मचतुष्टयको जीतकर जो उनसे अव्याहत पराक्रमवाला हाता है, अनुकूल प्रतिकूल उपसगों अथवा परतीर्थिकसे अजेय होता हुआ जिनेन्द्रद्वारा प्रतिपादित वस्तुस्वरूपका जो विचारक होता है, वह पूर्वसंयोग और पश्चात्संयोगका परित्यागी हो कर किसीके भी अवलम्बन-सहारेकी अपेक्षा नहीं रखता है। इस संसारमें माता, पिता, पुत्र, स्त्री और मित्र કારને આ મુખ્ય પ્રેરણાત્મક આદેશ છે.
- આ પ્રકારને શિષ્ય કેવા ગુણને ધારક હોય છે, આ વાતને પ્રગટ કરવા भाट सूत्रा२ ४१ छ “ अभिभूय " त्याह!
हे मुनि “ तदृष्टया तन्मुक्त्या" त्यादि पूति सूत्रांश प्रतिपादित विश. પણથી યુક્ત હોય છે તથા પરિષહ અને ઉપસર્ગોને અથવા ચાર ઘાતિયા કર્મને જીતીને જે તેનાથી અવ્યાહત પરાકમવાળા થાય છે. અનુકૂળ પ્રતિકૂળ ઉપસર્ગો અને પરતીર્થિકોથી વિજયી બનીને જીનેન્દ્રદ્વારા પ્રતિપાદિત વસ્તુસ્વરૂપના જે વિચારક હોય છે તે પૂર્વસંયોગના પરિત્યાગી બનીને કોઈને પણ ઓશીયાળા રહેવાની અપેક્ષા રાખતા નથી.
श्री. मायाग सूत्र : 3