SearchBrowseAboutContactDonate
Page Preview
Page 230
Loading...
Download File
Download File
Page Text
________________ १६८ आचारागसूत्रे शास्त्रमात्रज्ञेयेषु परमाण्वादिषु चार्थेषु अस्ति वा नास्ति इत्येवमाकारः सन्देहः शङ्का सा निर्गता अपगता यस्मात् तन्निःशङ्क-संशयरहितमस्ति स्वसमय. परसमयपरिज्ञाकुशलाचार्याणामप्राप्त्या देश-काल-स्वभावविप्रकृष्टेषु सूक्ष्मातीन्द्रियपदार्थसार्थेषु तत्साधकहेतुदृष्टान्ताद्यभावाच्च ज्ञानावरणीयोदयेन सम्यग्ज्ञानासत्त्वेऽपि जिनप्रवचने संशयादिरहितेन भाव्यमित्याशयः। अतस्तथ्यभूतार्थप्रतिपादके वीतरागवचने श्रद्धा कार्या । उक्तञ्च “वीतरागा हि सर्वज्ञा, मिथ्या न ब्रुवते क्वचित् । ___ यस्मात्तस्माद्वचस्तेषां, तथ्यं भूतार्थदर्शनम् ॥ १ ॥ इति ॥ भावार्थ-स्वसमय और परसमयके ज्ञाता आचार्योकी अप्राप्सिसे देश, काल और स्वभाव विप्रकृष्ट ऐसे सूक्ष्म, अतीन्द्रिय पदार्थों में उनके साधक हेतु दृष्टान्तोंके अभावसे तथा ज्ञानावरणीय कर्मके उदयसे सम्यग्ज्ञान छद्मस्थ जीवोंके नहीं हो सकता है तो भी मुनियोंको जिनप्रवचनमें संशयरहित ही होना चाहिये । कभी उनके विषयमें संशय नहीं करें। कारण कि तथ्य (सत्य) और भूतार्थ (विद्यमान ) प्रतिपादक ही वीतराग प्रभुके वचन होते हैं । इसलिये उनमें श्रद्धा ही करणीय है । कहा भी है वीतरागा हि सर्वज्ञा मिथ्या न ब्रुवते क्वचित् । यस्मात्तस्माद्वचस्तेषां तथ्यं भूतार्थदर्शकम् ॥ १॥ वीतराग ही सर्वज्ञ होते हैं। वे कहीं पर भी किसी भी अवस्थामें ભાવાર્થ–સ્વ સમય અને પર સમયના જ્ઞાતા આચાર્યોની અપ્રાપ્તિથી દેશકાળ અને સ્વભાવ વિપ્રકૃષ્ટ એવા સૂક્ષ્મ, અતીન્દ્રિય પદાર્થોમાં એના સાધક હેતુ દૃષ્ટાંતના અભાવથી અને જ્ઞાનાવરણીય કર્મના ઉદયથી સમ્યજ્ઞાન છદ્મસ્થ જીને થતું નથી. તે પણ મુનિયેએ ઇન પ્રવચનમાં સંશય રહિત રહેવું જોઈએ. કદી એમના વિષયમાં સંશય ન કરો કારણ કે સત્ય અને વિદ્યમાન પ્રતિપાદક જ વીતરાગ પ્રભુનાં વચન બને છે. આ માટે એમાં શ્રદ્ધા જ રાખવી જોઈએ. કહ્યું પણ છે – वीतरागा हि सर्वज्ञा मिथ्या न ब्रुवते क्वचित् । यस्मात्तस्माद् वचस्तेषां तथ्य भूतार्थदर्शकम् ॥ १ ॥ વીતરાગ જ સર્વજ્ઞ હોય છે, એ કઈ પણ સ્થળે કઈ પણ અવસ્થામાં શ્રી આચારાંગ સૂત્ર : ૩
SR No.006303
Book TitleAgam 01 Ang 01 Aacharang Sutra Part 03 Sthanakvasi
Original Sutra AuthorN/A
AuthorGhasilal Maharaj
PublisherA B Shwetambar Sthanakwasi Jain Shastroddhar Samiti
Publication Year1957
Total Pages719
LanguageSanskrit, Hindi, Gujarati
ClassificationBook_Devnagari, Agam, Canon, & agam_acharang
File Size37 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy