SearchBrowseAboutContactDonate
Page Preview
Page 155
Loading...
Download File
Download File
Page Text
________________ श्रुतस्कन्ध. १ लोकसार अ. ५ उ. ३ सर्वमिदं न मया स्वबुद्ध्या प्रोक्तमित्याह - ' एवं ' इत्यादि । मूलम् - एयं नियाय मुणिणा पवेइयं, इह आणाकंखी पंडिए अणिहे, पुव्वावररायं जयमाणे, सया सलिं संपेहाए सुणिया भवे अकामे अझंझे, इमेण चैव जुज्झाहि, किं ते जुज्झेण बज्झओ ॥ सू० ३ ॥ छाया - एतज्ज्ञात्वा मुनिना प्रवेदितम् इहाऽऽज्ञाकाङ्क्षी पण्डितोऽस्निहः, पूर्वापररात्रं यतमानः, सदा शीलं संप्रेक्ष्य श्रुत्वा भवेदकामोऽझञ्झः, अनेन चैव युध्यस्व, किंते युद्धेन बाह्यतः ॥ सू० ३ ॥ टीका--' एत' - दित्यादि, मुनिना = तीर्थङ्करेण एतत् = पूर्वोक्तम् उत्थाननिपतनादिकं वक्ष्यमाणं वा ज्ञात्वा = विमलकेवलालोकेन बुद्ध्वा भवेदितम्= अभिहितम् । ९३ यह सब मैंने अपनी बुद्धिसे नहीं कहा है-ऐसा कहते हैं-'एयं' इत्यादि तीर्थङ्कर भगवान् ने यह पूर्वोक्त उत्थान निपतनादिक अथवा वक्ष्यमाण विषय अपने निर्मल केवलज्ञानरूपी आलोक से जान कर ही कहा है । भावार्थ- सूत्रकार पूर्वोक्त कथन में अथवा आगे कहे जानेवाले विषयमें अपनी कल्पना से कथनका निषेध करते हुए उसमें वे तीर्थङ्कर -प्रणीतता प्रकट करते हैं । यह इसलिये प्रकट की गई है कि " वक्तुः प्रामाण्यात् वचसि प्रामाण्यं " वक्ता की प्रमाणता से ही वचनमें प्रमाता आती है । अन्यथा रथ्या-पुरुषादिक ( भटकते फिरते बजारू) की तरह उसमें अप्रमाणता होनेसे वह अग्राह्य हो जाता है । मास में भारी मुद्धिथी उडेस नथी, सेभ उडे छे - " एवं " त्यिाहि. તીર્થંકર ભગવાને આ પૂર્વોક્ત ઉત્થાન નિપતનાદિક અને વક્ષ્યમાણુ વિષય પોતાના નિર્મળ કેવળજ્ઞાનરૂપી આલેાકથી જાણીને કહ્યુ છે. ભાવા—સૂત્રકાર પૂર્વોક્ત કથનમાં અને આગળ કહેવાતા વિષયમાં પોતાની કલ્પનાથી કથનનો નિષેધ કરીને તેમાં તે તીર્થંકર પ્રણીતતા પ્રગટ કરે છે. આ ये भाटे अगट पुरेल छे } " वक्तुः प्रामाण्याद् वचसि प्रामाण्यम् " भेटले वस्तानी प्रभाणुताथी ४ वयनभां प्रभाता आवे छे. ते सिवाय रथ्या पुरुषादिक ( लटता ક્રૂરતા ખજારૂ)ની માર્કેક તેમાં અપ્રમાણતા હોવાથી તે અગ્રાહ્ય બની જાય છે. શ્રી આચારાંગ સૂત્ર : ૩
SR No.006303
Book TitleAgam 01 Ang 01 Aacharang Sutra Part 03 Sthanakvasi
Original Sutra AuthorN/A
AuthorGhasilal Maharaj
PublisherA B Shwetambar Sthanakwasi Jain Shastroddhar Samiti
Publication Year1957
Total Pages719
LanguageSanskrit, Hindi, Gujarati
ClassificationBook_Devnagari, Agam, Canon, & agam_acharang
File Size37 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy