________________
श्रुतस्कन्ध. १ लोकसार अ. ५. उ. ३ इन्द्रियोपशमी, तस्य भावः शमिता तया आर्यैः तीर्थङ्करैः धर्मः प्रवेदितः, भगवान् मिथ्यादृष्टिप्ररूपितोपदेशस्य हेयतामुपदर्शयति-'जहित्थ' इत्यादि अत्र-अस्मिन्नर्हच्छासनोक्ते रत्नत्रयात्मके मोक्षमार्गे मया घातिकर्म मोक्तुकामेन यथा येन प्रकारेण सन्धिःसन्धान सन्धिः कर्मपरम्परा, सन्धीयते वासन्धिः-ज्ञानावरणीयादिकर्मसन्ततिः, स कृत्स्नो झोषितः अपनीतो दूरीकृतः, एवं तथा अन्यत्र-कुतीर्थिकप्रतिपादितशासने सन्धिः पूर्वोक्तो दुझोषितः दुःखेनापनीतोऽपनेतुमशक्य इत्यर्थः, भवति, दोषराहित्येन वीतरागप्रतिपादित एव मोक्षमार्गः साधीयान्नतु सर्वसमारम्भशीलेन सचित्तभोजिना रागद्वेषाग्रहवता परेण प्रतिपादितो मार्गों मोक्षाय भवतीत्यभिप्रायः, शमिता है । शमिता से आर्य तीर्थङ्करादिकों ने धर्म की प्ररूपणा की है -ऐसा समझना चाहिये।
वीतराग से अन्य अवीतराग मिथ्यादृष्टिका उपदेश हेय है-छोड़ने योग्य है-इस बात को प्रदर्शित करने के लिये स्वयं भगवान् कहते हैं'जहित्थ'-इत्यादि। इस आहेत-शासनमें प्रतिपादित रत्नत्रयात्मक मोक्षमार्ग में घातिकमों को नाश करनेकी कामनावाले मैंने जिस प्रकार से कर्मपरंपरा-ज्ञानावरणीयादिक कर्मों की सन्तति सम्पूर्ण रूपसे दूर की है उस तरह से वह कर्मपरम्परारूप संधिका अन्यत्र-मिथ्यादृष्टियों द्वारा प्रतिपादित सिद्धान्त में दुर्शोषित-अपनयन-दूर करना अशक्य है। अर्थात् मिथ्यादृष्टियों के सिद्धान्त के सहारे यह कर्मपरम्परा नष्ट नहीं हो सकती है। अभिप्राय इसका यही होता है कि दोषरहित होने से वीतराग द्वारा प्रतिपादित ही मोक्षमार्ग सर्वोत्कृष्ट है, सर्वसमारम्भશમિતાથી આર્ય તીર્થકરાદિકોએ ધર્મની પ્રરૂપણ કરી છે એમ સમજવું જોઈએ.
વીતરાગથી અન્ય અવીતરાગ-મિથ્યાદષ્ટિને ઉપદેશ બરાબર નથી-છોડવા योग्य छ-24पात स्पष्ट ४२त स्वयं लगवान ४ छ -"जहित्थ" त्याहि. આ આહંત શાસનમાં પ્રતિપાદિત રત્નત્રયાત્મક મેક્ષમાર્ગમાં ઘાતિકર્મોને નાશ કરવાની કામનાવાળા મેં જે પ્રકારથી કર્મપરંપરા–જ્ઞાનવરીયાદિક કર્મોની સંતતિ સંપૂર્ણ રૂપથી દૂર કરેલ છે તે રીતે એ કર્મ પરંપરારૂપ સંધીને અન્યત્ર-મિથ્યાદષ્ટિઓ દ્વારા પ્રતિપાદિત સિદ્ધાંતમાં દુષિત--દૂર કરવું અશક્ય છે. અર્થાત્ મિથ્યાદષ્ટિઓના સિદ્ધાંતને સહારે આ કર્મ પરંપરા દૂર થઈ શકનાર નથી. અભિપ્રાય આને એ છે કે–દોષરહિત થવાથી વીતરાગદ્વારા પ્રતિપાદિત જ મોક્ષમાર્ગ સર્વોત્કૃષ્ટ છે.
श्री. मायाग सूत्र : 3