SearchBrowseAboutContactDonate
Page Preview
Page 725
Loading...
Download File
Download File
Page Text
________________ ६८० आचाराङ्गसूत्रे किं कृत्वा सावद्यव्यापारं परित्यजेदिति जिज्ञासायामाह -'पलिच्छिदिय' इत्यादि । मूलम् - पलिच्छिदिय बाहिरगं च सोयं, निक्कम्मदंसी इह मच्चिएहिं ॥ सू० ८ ॥ = छाया - प्रतिच्छिध बाह्यकं च स्रोतः निष्कर्मदर्शी इह मर्त्येषु ॥ सू० ८ ॥ टीका बाधकं वहिर्भवं हिरण्यरजतमातापित्रादिसम्बन्धरूपं यद्वा-माणातिपातादिकं स्रोतः = आस्रवं कर्मबन्धकारणं च शब्दाद रागद्वेषात्मकं विषयाभिलाषरूपं वा आन्तरं स्रोतो वा प्रतिच्छिद्य = प्रतिरुभ्य, इह-अस्मिन् लोके, मत्र्त्येषु मनुष्येषु मध्ये निष्कर्मदर्शी - कर्मणो निष्क्रान्तः निष्कर्मा-मोक्षः, तं द्रष्टुं शीलमस्येति निकर्मदर्शी = मोक्षाभिलाषी सन् सावद्यव्यापारं परित्यजेदित्यर्थः । यद्वा - इह-अस्मिन् लोके मर्त्येषु = मनुष्येषु वाह्यकं स्रोतः प्रतिच्छिद्य निष्कर्मदर्शी भवति, मोक्षं प्राप्नोतीत्यर्थः ॥ म्र० ८ ॥ . प्रकार के घोर वध, बंधन और दारुण परिताप का कारण समझ कर उनसे सर्वथा विरक्त ही रहता है । सू० ७ ॥ इसी विषयकी पुष्टि करते हुए सूत्रकार कहते हैं- 'पलिच्छिदिय' इत्यादि माता-पिता आदिक सचित्त, सुवर्ण रजतादिक अचिन्त परिग्रहरूप अथवा हिंसादिक पापरूप बहिरङ्ग स्रोतका एवं रागद्वेष अथवा विषयाfrersरूप अन्तरंग स्रोत का निरोध कर इस लोक के अन्दर मनुष्यों में वसनेवाला निष्कर्मदर्शी -- मोक्षाभिलाषी जीव सावध व्यापार का परित्याग करे । शास्त्रकारों ने परिग्रह दो प्रकार का बतलाया है । (१) बाह्य परिग्रह और (२) अन्तरङ्ग परिग्रह। धनधान्यादिक और मातापितादिक बाह्य परिग्रह है, विषयाभिलाषादिक तथा द्वेषादिक अन्तरङ्ग परिग्रह है । 'परिग्रह ' થઈ જાય છે, અને સાવદ્ય વ્યાપારાને અનેક પ્રકારના ઘેાર મધ, બંધન અને દારૂણ-પરિતાપનું કારણ સમજીને તેનાંથી સર્વથા વિરક્તજ રહે છે. ૫ ૦૭ u माविषयी पुष्टि १२तां सूत्रर उडे छे' पलिच्छिदिय ' इत्याहि. ,, માતા-પિતા-આદિક સચિત્ત, સુવણૅ રજતાદિક અચિત્ત પરિગ્રહરૂપ અથવા હિંસાદિક-પાપરૂપ અહિરંગ સ્રોત ( મા ) ને તેમજ રાગ દ્વેષ અથવા વિષયાભિલાષારૂપ અંતર’ગ સ્રોતના નિરોધ કરી આ લાકની અંદર મનુષ્યામાં વસવાવાળો નિષ્કઢી-મેાક્ષાભિલાષી જીવ સાવદ્ય વ્યાપારના પરિત્યાગ કરે. શાસ્ત્રકારોએ પરિગ્રહ એ પ્રકારના ખતાવેલ છે. (૧) બાહ્ય પરિગ્રહ અને (२) अंतरंग परिअड. धन-धान्याहि भने माता-पिताहि मा परिथ छे, अने વિષયાભિલાષાદ્ઘિક, તથા રાગ-દ્વેષાદિક અતરંગ ગરિગ્રહ છે. પરિગ્રહ શબ્દના શ્રી આચારાંગ સૂત્ર : ૨
SR No.006302
Book TitleAgam 01 Ang 01 Aacharang Sutra Part 02 Sthanakvasi
Original Sutra AuthorN/A
AuthorGhasilal Maharaj
PublisherA B Shwetambar Sthanakwasi Jain Shastroddhar Samiti
Publication Year1957
Total Pages775
LanguageSanskrit, Hindi, Gujarati
ClassificationBook_Devnagari, Agam, Canon, & agam_acharang
File Size41 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy