SearchBrowseAboutContactDonate
Page Preview
Page 653
Loading...
Download File
Download File
Page Text
________________ आचाराङ्गसूत्रे रागद्वेषमलिनमनसो वैषयिकसुखोन्मुखस्य सर्वे संसारकारणं भवति, यथा निम्बरसाक्रान्तरसनस्य क्षीरशर्करादिकं सर्व मधुरं कटुतया परिणमते । सम्यग्रहष्टेस्तु विषयवितृष्णस्य सर्व स्त्रचन्दनवनिताऽऽदिकमशुचि दुःखकारणं चेति भावयतः प्रादुर्भूतसंवेगस्य तदेव मोक्षजनकं भवति । उक्तार्थमेव द्रढयितुं परानृत्य कथयति - " जे परिस्सवा" इत्यादि । य एव परिस्रवाः = निर्जरा हेतवस्तपः संयमादयस्त एव कर्मोदयप्रतिरुद्धशुभपरिणामस्य सावद्य क्रियाप्रवृत्तस्य जन्तोर्ऋद्धिरससात गौरवप्राप्तिमनसः आस्रवा भवन्ति । कर्मनिर्जरा यावन्ति संयमस्थानानि तावन्त्येव कर्मबन्धनायासंयमस्थानानि । यथा नागेश्वरीब्राह्मण्याः परिस्रवा आस्रवरूपेण परिणता बभूवुः || ६०८ राग द्वेषसे आकुल एवं वैषयिक सुखमें लवलीन जीवके लिये पंचेन्द्रियों के सभी विषय संसारके कारण होते हैं। जैसे-नीम के रसपान करनेसे जिसकी जीभका स्वाद कटु ( कडुआ ) हो चुका है ऐसे व्यक्ति के लिये मीठा पदार्थ भी कडुआ प्रतीत होता है। सम्यग्दृष्टि जीवके लिये, कि जिसका चित्त विषयादिकोंसे वितृष्ण - तृष्णारहित हो चुका है, वे ही माला चन्दन आदि समस्त विषय अपवित्र और दुःखके ही कारणरूप प्रतीत होते हैं, अतः इनसे उनका चित्त सदा विरक्त रहा करता है, इसलिये उनके प्रति संवेगभाव की जागृति होनेसे वे ही वस्तुएं उसके लिये निर्जराका काम करती हैं। " निर्जरा ही मोक्षका कारण है, इसी बातको दृढ करनेके लिये ऊपर कहे हुए अर्थ को ही घुमाकर कहते हैं- (२) “ ये परिस्रवास्ते आस्रवाः इत्यादि । जो तपसंयमादिक भाव ज्ञानी के 'परिस्रवाः' निर्जरा के कारण होते हैं, वे ही अज्ञानी के कि- जिस की अपने कर्मके રાગદ્વેષથી વ્યાકુળ તેમજ વૈષયક સુખમાં રાચેલાં જીવેને માટે પાંચ ઈન્દ્રિયોના અધા વિષયો સંસારના કારણ થાય છે, જેમ લીંબડાના રસ પીવાથી જેની જીભના સ્વાદ કડવા અનેલ છે તેવી વ્યક્તિને માટે મીઠો પદાર્થ પણ કડવા લાગે છે. સમ્યગ્દષ્ટિ જીવ કે જેનું ચિત્ત વિષયાદિકની તૃષ્ણાથી રહિત છે તે માળા, ચંદન આદિ સમસ્ત વિષયાને અપવિત્ર અને દુઃખનુ કારણ માને છે, તેથી તે વિષયોથી તેનુ ચિત્ત હંમેશાં વિરક્ત રહ્યા કરે છે. આ માટે તેના પ્રતિ સંવેગભાવની જાગૃતિ થવાથી તે જ વસ્તુઓ તેને માટે નિરાનુ કામ કરે છે. નિર્જરા જ મેાક્ષનુ કારણ છે. આ વાતને દૃઢ કરવાને માટે ઉપર કહેલા स्मर्यने ४ देवीने हे छे - (२) 'ये परिस्रवास्ते आस्रवाः ' इत्यादि ने तप, संयम महिलावो ज्ञानी भाटे ' परिस्रवाः ' निशना शरण थाय छे, ते अज्ञानी भाटे , શ્રી આચારાંગ સૂત્ર : ૨
SR No.006302
Book TitleAgam 01 Ang 01 Aacharang Sutra Part 02 Sthanakvasi
Original Sutra AuthorN/A
AuthorGhasilal Maharaj
PublisherA B Shwetambar Sthanakwasi Jain Shastroddhar Samiti
Publication Year1957
Total Pages775
LanguageSanskrit, Hindi, Gujarati
ClassificationBook_Devnagari, Agam, Canon, & agam_acharang
File Size41 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy