SearchBrowseAboutContactDonate
Page Preview
Page 646
Loading...
Download File
Download File
Page Text
________________ सम्यक्त्व-अध्य० ४. उ. १ ६०१ भव्यानां मतं, विज्ञातंत्रज्ञानावरणीयक्षयोपशमात् , अतः सम्यक्त्वलाभे तद्रक्षणे च प्रयतितव्यमित्यर्थः ॥ मू०८॥ ये तु सम्यक्त्वमुपेक्षन्ते तेषामनन्तदुःखमयी संसारगतिर्नैव विरमतीत्याह'समेमाणा पलेमाणा' इत्यादि । मूलम्-समेमाणा पलेमाणापुणो पुणोजाइंपकप्पंति ॥सू० ९॥ छाया--समायन्तः प्रलीयमानाः पुनः पुनर्जाति प्रकल्पयन्ति ॥मू० ९॥ टीका-समायन्तः-समागच्छन्तः=आहेतागमविषये श्रद्धानलक्षणसम्यक्त्वाकरणेन मातापित्रादिभिः सह संसारसम्बन्धं कुर्वन्तः, प्रलीयमानाः मृत्युक्शाद् मातापित्रादिभ्यो वियुज्यमानाः, यद्वा-प्रलीयमानाः शब्दादिविषयेषु समासक्तिं कुर्वाणाः पुनः पुनः अनन्तशः जातिम्-एकेन्द्रियादिरूपां प्रकल्पयन्ति। सम्यक्त्वमनवाप्ताः संसारदुःखतो न मुच्यन्त इति भावः ॥ मू० ९॥ अपने केवलज्ञानरूपी प्रकाश से साक्षात्कार किया है, 'श्रुतं'-गणधरादिकोंने उनसे सुना है, 'मतं'-हलुकर्मी भव्योंने उसे माना है, और 'विज्ञातम् '-अपने ज्ञानावरणीय कर्म के क्षयोपशमानुसार उन्होंने इसे जाना है, अतः सम्यक्त्वका लाभ होने पर उस की रक्षा करने में सदा सावधान रहना चाहिये ॥सू० ८॥ जो व्यक्ति इस सुन्दर समकितके प्रति उपेक्षा भाव रखता है उसके इस अनन्त दुःखरूप संसारका अन्त नहीं आता, यही बात कहते हैं"समेमाणा" इत्यादि। ____ जो प्राणी प्रभुप्रतिपादित आगमकी श्रद्धारूप इस समकितसे शून्य रहता है वह संयोग वियोग को पाता हुआ जन्म मरण कर वारंवार एकेन्द्रियादिक भवों में भटकता फिरता है। और ज्या छ. 'श्रतं' वाहिलोय तेमनाथी सामन्सुं छे. 'मतं' भी सव्यास ते मान्यु छ, भने 'विज्ञातम्' पातान ज्ञानावरणीय भना क्षयो५શમ અનુસાર તેઓને તેમણે જાણ્યાં છે, તેથી સમ્યક્ત્વને લાભ થઈ ગયા પછી તેની રક્ષા કરવામાં હમેશાં સાવધાન રહેવું જોઈએ છે સૂ૦ ૮ છે જે જીવ આ સુંદર સમકિત પ્રત્યે ઉપેક્ષાભાવ રાખે છે તેનો આ અનંત हुम३५ सानो मत मावत नथी. २॥ पात ४ छ-' समेमाणा' त्यहि જે પ્રભુપ્રતિપાદિત આગમની શ્રદ્ધારૂપ આ સંમતિથી શૂન્ય રહે છે તે સંગ-વિયેગને મેળવતે જન્મ મરણ કરીને વારંવાર એકેન્દ્રિયાદિક ભમાં ભટકતે ફરે છે. ७६ શ્રી આચારાંગ સૂત્ર : ૨
SR No.006302
Book TitleAgam 01 Ang 01 Aacharang Sutra Part 02 Sthanakvasi
Original Sutra AuthorN/A
AuthorGhasilal Maharaj
PublisherA B Shwetambar Sthanakwasi Jain Shastroddhar Samiti
Publication Year1957
Total Pages775
LanguageSanskrit, Hindi, Gujarati
ClassificationBook_Devnagari, Agam, Canon, & agam_acharang
File Size41 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy