SearchBrowseAboutContactDonate
Page Preview
Page 553
Loading...
Download File
Download File
Page Text
________________ ५०८ आचाराङ्गसूत्रे अस्य च लक्षणस्य मनोरहितेषु सिद्धादिष्वपि समन्वयो भवति । यद्वा-तत्त्वार्थश्रद्धानमिति लक्षणं सरागसम्यक्त्वस्यैव,अत एव स्थानाङ्गसूत्रे प्रोक्तम्" दसविहे सरागसम्मत्तदंसणे पण्णत्ते, तं जहा निसग्गुवएसरुई, आणाई सुत्तबीयरुइमेव । अभिगमवित्थाररुई, किरिया-संखेव-धम्मरुई " ॥१॥ इति। एवं चापर्याप्तकादौ वीतरागे च रुच्यभावेऽपि न क्षतिः। "जीवाइनवपयत्थे, जे जाणइ तस्स होइ सम्मत्तं । __ भावेण सद्दहते, अयाणमाणे वि सम्मत्तं ॥" ॥१॥ अर्थात्-जीवादिक नव पदार्थो को जो जानता है उसको सम्यक्त्व होता है । तथा नहीं जानने पर भी उनका भाव से श्रद्धान करनेवाले के भी सम्यक्त्व कहा गया है । इस कथन से इस लक्षणका समन्वय मनरहित सिद्धादिकों में भी हो जाता है। अथवा-" तत्त्वार्थश्रद्धान" यह लक्षण सराग सम्यक्त्व का ही समझना चाहिये, इसलिये स्थानाङ्गसूत्रमें " दसविहे " इत्यादि दस प्रकार का सराग सम्यग्दर्शन कहा गया है। जैसे" दसविहे सरागसम्मत्तदंसणे पण्णत्ते, तं जहा निसग्गुवएसरुई, आणारुई सुत्तबीयरुइमेव । अभिगमवित्थाररुई, किरिया-संखेव-धम्मरुई " ॥१॥ सरागसम्यग्दर्शनके दस प्रकार ये हैं-(१) निसर्गरुचि, (२) उप " जीवाइनवपयत्थे, जे जाणइ तस्स होइ सम्मत्तं । ___ भावेण सद्दहते, अयाणमाणे वि सम्मत्तं" ॥१॥ અર્થા–જીવાદિક નવ પદાર્થોને જે જાણે છે તેને સમ્યક્ત્વ થાય છે. અને ન જાણવા છતાં પણ ભાવથી તેનું શ્રદ્ધાન કરવાવાળાને પણ સમ્યક્ત્વ કહેવામાં આવેલ છે. આ વાકયથી આ લક્ષણને સમન્વય મનરહિત સિદ્ધાદિકેમાં પણ થાય છે.. અથવા–“તત્વાર્થ શ્રદ્ધાન” એ લક્ષણ સમ્યક્રવનું જ સમજવું જોઈએ; માટે સ્થાનાંગસૂત્રમાં “દશવિહે” ઈત્યાદિ દશ પ્રકારના સરાગ સમ્યગ્દર્શન કહ્યા છે. જેમ " दसविहे सरागसम्मत्तदसणे पण्णत्ते, तं जहानिसग्गुवएसरुई, आणारई सुत्त-वीय-रुइमेव । अभिगम-वित्थाररुई, किरिया-संखेव-धम्मरुई " ॥ १॥ इति । सरा॥ सभ्यशनना ४२ ५४१२ ॥ छे--(१) निसाथि, (२) ७५ શ્રી આચારાંગ સૂત્ર : ૨
SR No.006302
Book TitleAgam 01 Ang 01 Aacharang Sutra Part 02 Sthanakvasi
Original Sutra AuthorN/A
AuthorGhasilal Maharaj
PublisherA B Shwetambar Sthanakwasi Jain Shastroddhar Samiti
Publication Year1957
Total Pages775
LanguageSanskrit, Hindi, Gujarati
ClassificationBook_Devnagari, Agam, Canon, & agam_acharang
File Size41 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy