SearchBrowseAboutContactDonate
Page Preview
Page 496
Loading...
Download File
Download File
Page Text
________________ ४५ शीतोष्णीय-अध्य० ३. उ. ३ “ गतं शोचति यो नैव, भविष्यन्नैव वाञ्छति । ____ वर्तते वर्तमाने यः, सैव ज्ञानी निगद्यते " ॥ १॥ इति । विधूतकल्पः विधूतो-विशुद्धः कल्पः आचारो यस्य सः, यद्वा-विधूतः अपनीतः कल्पः अतीतानागतसंकल्पो येन सः, महर्षिः महामुनिः, निर्जुष्य-संयमं निरतिचारं समाराध्य, क्षपयेत् पूर्वोपार्जितकर्माणि नाशयेत् ॥ मू० ८॥ कर्मक्षपणार्थं समुद्यतस्य महर्षेर्धर्मध्यानतः शुक्लध्यानतो वा यत् फलं भवति तदाह-'का अरई' इत्यादि। “गतं शोचति यो नैव, भविष्यन्नैव वाञ्छति। वर्तते वर्तमाने यः, सैव ज्ञानी निगद्यते ॥१॥" अर्थात्-'गई बात सोचे नहीं, आगम चिंते नांहि। ____ वर्तमान वरते सही, सो ज्ञानी घटमांहि ॥' जो बीती हुई बातों पर ध्यान नहीं देता, भविष्यकी बातोंकी चाहना नहीं करता, किन्तु वर्तमान अवस्था पर ही संभल कर रहता है, वही ज्ञानी कहलाता है। ___ इस श्लोकसे टीकाकार इस बातकी पुष्टि कर रहे हैं कि तत्त्वज्ञानी भूत भविष्यत् कालके सांसारिक सुखोंकी स्मृति एवं इच्छा न कर वर्तमान कालमें श्रुतचारित्ररूप धर्मकी आराधना करनेरूप अपनी अवस्थामें ही तत्पर रहता है ॥ सू० ८॥ कर्मों को नाश करनेमें कटिबद्ध महर्षि को धर्मध्यान या शुक्लध्यान से जो फल होता है उसको बतलाते हैं-' का अरई' इत्यादि। “गतं शोचति यो नैव, भविष्यन्नैव वाञ्छति । वर्त्तते वर्तमाने यः, सैव ज्ञानी निगद्यते ॥ १ ॥" भेटवे-'गई बात सोचे नहीं, आगम चिंते नाहिं । वर्तमान वरते सही, सो ज्ञानी घटमांहि ॥ જે વીતી ગએલી વાતો ઉપર ધ્યાન નથી દેતા, ભવિષ્યની વાતની ચાહના નથી કરતા, પણ વર્તમાન અવસ્થા ઉપર જ સંભાળીને રહે છે તે જ જ્ઞાની કહેવાય છે. આ કલેકથી ટીકાકાર આ વાતની પુષ્ટિ કરે છે કે તત્ત્વજ્ઞાની ભૂત ભવિષ્ય કાળના સાંસારિક સુખોની સ્મૃતિ તેમ જ ઈચ્છા ન કરી વર્તમાનકાળમાં મૃતચારિત્રરૂપ ધર્મની આરાધના કરવારૂપ પિતાની અવસ્થામાં જ તત્પર રહે છે. સૂ૦૮ કર્મોને નાશ કરવામાં કટિબદ્ધ મહર્ષિના ધર્મધ્યાન યા શુક્લધ્યાનથી જે ३॥ थाय छे ते ४ छ-' का अरई' त्यादि. શ્રી આચારાંગ સૂત્ર : ૨
SR No.006302
Book TitleAgam 01 Ang 01 Aacharang Sutra Part 02 Sthanakvasi
Original Sutra AuthorN/A
AuthorGhasilal Maharaj
PublisherA B Shwetambar Sthanakwasi Jain Shastroddhar Samiti
Publication Year1957
Total Pages775
LanguageSanskrit, Hindi, Gujarati
ClassificationBook_Devnagari, Agam, Canon, & agam_acharang
File Size41 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy