SearchBrowseAboutContactDonate
Page Preview
Page 480
Loading...
Download File
Download File
Page Text
________________ शीतोष्णीय-अ ४३५ संधानं सन्धिः = त्रुयतः पुनः संमीलनं स द्विधा - द्रव्यसन्धिर्भावसन्धिचेति । तत्र द्रव्यसन्धिः कुड्यवस्त्रादेः संधानं, भावसन्धिः = चारित्रमोहनीयक्षयोपशमः, तं ज्ञात्वा - विदित्वा ज्ञातवत इत्यर्थः, लोकस्य = क्षायोपशमिकादिभावलोकस्य प्रमादः श्रेयसे न भवति । यद्वा - सन्धिः = श्रुतचारित्रलक्षणो धर्माराधनावसरः तं ज्ञात्वा लोकस्य = षड्जीवनिकायरूपस्य दुःखोत्पादनं न कुर्यात् ॥ सू० १ ॥ सर्वत्रात्मौपम्येन सुखं दुःखं वा जानीयादित्याह - 'आयओ' इत्यादि । मूलम् - आओ बहिया पास, तम्हा न हंता न विघायए ॥२॥ छाया- - आत्मतो बहिः पश्य । तस्मान्न हन्ता न विघातयेत् ॥ ०२ ॥ टीका - आत्मतः यथाऽऽत्मनः सुखं प्रियं, दुःखमप्रियम्, तथा - बहिः= आत्मव्यतिरिक्तानां प्राणिनामपि पश्य = जानीहि । आत्मतुल्यं सुखं दुःखं सर्वप्राणिनां विज्ञाय किं कर्तव्यमित्याह - ' तस्माद ' इत्यादि । - अध्य० ३. उ. ३ 1 टूटी वस्तुको जोड़ना इसका नाम संधि है। वह दो प्रकारकी है(१) द्रव्यसन्धि, (२) भावसन्धि । भींत और वस्त्र आदिका जोड़नायह द्रव्य सन्धि, और चारित्रमोहनीयका क्षयोपशम भावसन्धि है । इस सन्धिके ज्ञाता मुनिको क्षायोपशमिकादि भावलोकके विषय में प्रमाद करना उचित नहीं है । अथवा श्रुतचारित्ररूप धर्मके आराधनका अवसर भी सन्धि है । इसको जानकर षड्जीवनिकायरूप लोकको दुःख उत्पन्न न करे || सू० १ ॥ " समस्त संसारी जीवोंको सुख तथा दुःख मेरे ही समान प्रिय और अप्रिय हैं' ऐसा जानना चाहिये, इसे स्पष्ट करते हैं- 'आयओ' इ० संयमी जीव सदा इस बातका पूर्ण ध्यान रखे कि जिस प्रकार मुझे सुख प्रिय और दुःख अप्रिय है उसी प्रकार मुझसे भिन्न अन्य समस्त ભાંગી ગયેલ વસ્તુને જોડવી તેનું નામ સધિ છે. તે એ પ્રકારની છે. (૧) દ્રવ્યસ ંધિ (૨) ભાવસ ંધિ. ભીંત અને વસ્ત્ર આદિનુ જોડવું તે દ્રવ્યસંધિ અને ચારિત્રમોહનીયના ક્ષયાપશમ ભાવસંધિ છે. આ સધિના જ્ઞાતા મુનિને ક્ષાાપશમિકાદિ ભાવલાકના વિષયમાં પ્રમાદ કરવો ઉચિત નથી. અથવા શ્રુતચારિત્રરૂપ ધર્માંનાં આરાધના અવસર પણ સંધિ છે. તેને જાણીને ષડ્વનિકાયરૂપ લોકને દુ:ખ ઉત્પન્ન ન કરે ! સૂ૦ ૧૫ સમસ્ત સંસારી જીવોને સુખ અને દુઃખ મારી જ માફક પ્રિય અને અ प्रिय छे, मेवं भागवुं लेाभे, तेने स्पष्ट रे छे- 'आयओ ' इत्यादि. સચમી જીવ સદા એ વાતનુ પૂર્ણ ધ્યાન રાખે કે જે પ્રકારે મને સુખ પ્રિય અને દુઃખ અપ્રિય છે તે પ્રકારે મારાથી ભિન્ન અન્ય સમસ્ત સંસારી જીવોને શ્રી આચારાંગ સૂત્ર : ૨
SR No.006302
Book TitleAgam 01 Ang 01 Aacharang Sutra Part 02 Sthanakvasi
Original Sutra AuthorN/A
AuthorGhasilal Maharaj
PublisherA B Shwetambar Sthanakwasi Jain Shastroddhar Samiti
Publication Year1957
Total Pages775
LanguageSanskrit, Hindi, Gujarati
ClassificationBook_Devnagari, Agam, Canon, & agam_acharang
File Size41 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy