SearchBrowseAboutContactDonate
Page Preview
Page 478
Loading...
Download File
Download File
Page Text
________________ शीतोष्णीय-अध्य० ३. उ. २ प्राणान् पश्चेन्द्रियबलत्रयोच्छवासनिःश्वासायुष्करूपान् दशविधान् नो समारभेथाः नातिपातयेरित्यर्थः । प्राणिनां माणातिपातं मा कृथा इति भावः । इति ब्रवीमिइतिशब्दः उद्देशपरिसमाप्तिवोधकः, ब्रवीमि यथा भगवन्मुखान्मया श्रुतं तथा कथयामीत्यर्थः ॥ मू० १३॥ ॥ इति तृतीयाध्ययनस्य द्वितीयोदेशः सम्पूर्णः ॥ ३-२॥ व्यपरोपण मत करो। 'इति' शब्द इस उद्देशकी समाप्तिका सूचक है। "ब्रवीमि" यह पद बतलाता है कि जैसा मैंने भगवान्के मुखसे सुना है वैसाही तुमसे कहा है ॥ सू० १३॥ ॥ तीसरे अध्ययनका दूसरा उद्देश समाप्त ॥३-२॥ प्राणानो घात न . " इति " शप-२१॥ उदेशनी सभासिनुं सूय छे. “ब्रवीमि" આ પદ બતાવે છે કે જેવું મેં ભગવાનના મુખથી સાંભળ્યું છે તેવું જ તમોને કહ્યું છે સૂ૦ ૧૩ ત્રીજા અધ્યયનને બીજે ઉદ્દેશ સમાપ્ત છે ૩-૨ . 450 શ્રી આચારાંગ સૂત્ર : ૨
SR No.006302
Book TitleAgam 01 Ang 01 Aacharang Sutra Part 02 Sthanakvasi
Original Sutra AuthorN/A
AuthorGhasilal Maharaj
PublisherA B Shwetambar Sthanakwasi Jain Shastroddhar Samiti
Publication Year1957
Total Pages775
LanguageSanskrit, Hindi, Gujarati
ClassificationBook_Devnagari, Agam, Canon, & agam_acharang
File Size41 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy