SearchBrowseAboutContactDonate
Page Preview
Page 448
Loading...
Download File
Download File
Page Text
________________ ४०३ शीतोष्णीय-अध्य० ३. उ. १ "कर्मणो जायते कर्म, ततः संजायते भवः । भवाच्छरीरदुःखं च, ततश्चान्यतरो भवः" ॥१॥ इति ॥ सू० ११ ॥ अपरं च मुनिकर्तव्यमाह-' पडिलेहिय' इत्यादि। मूलम्-पडिलेहिय सव्वं समायाय दोहिं अंतेहिं अदिस्समाणे ॥ सू० १२॥ छाया–प्रतिलेख्य सर्व समादाय द्वाभ्यामन्ताभ्यामदृश्यमानः ॥ सू० १२॥ टीका-प्रतिलेख्य-कर्मस्वरूपं पर्यालोच्य सर्वम् सर्वज्ञप्रणीतमुपदेशं संयम वा समादाय गृहीत्वा अन्ताभ्याम् अन्तकृद्भयां-कारणे कार्योपचारात् , आत्मनो ज्ञानादिगुणविघातकाभ्यां द्वाभ्यां-रागद्वेषाभ्याम् अदृश्यमानः अनुपलक्ष्यमाणो वीतराग शब्दव्यपदेश्यो भवति ॥ मू० १२ ॥ " कर्मणो जायते कर्म, ततः संजायते भवः । भवाच्छरीरं दुःखं च, ततश्चान्यतरो भवः ॥१॥” इति । जीवोंको कर्मसे ही कर्मका बन्ध होता है। उससे भव-संसार होता है। भवसे शरीर, शरीरसे दुःख और दुःखोंसे फिर अन्य भव उन्हें मिलता रहता है ॥१॥सू०११॥ फिर भी मुनिके कर्तव्य को कहते हैं-'पडिलेहिय ' इत्यादि। कर्म के स्वरूपकी पर्यायलोचना करके सर्वज्ञकथित उपदेशको अर्थात् संयमको ग्रहण कर आत्माके ज्ञानादिगुणोंके विघातक राग और द्वेष से रहित होता हुआ मुनि-आत्मा वीतराग शब्दका वाच्य हो जाता है। भावार्थ-मुनिके अन्य कर्तव्य को प्रकट करनेके लिये सूत्रकार कहते हैं कि-वह कर्मके स्वरूपका विचार करे। कर्म के स्वरूपका विचार करनेसे “कर्मणो जायते कर्म, ततः संजायते भवः । ___ भवाच्छरीरं दुःखं च, ततश्चान्यतरो भवः ॥१॥"ति. જીવોને કર્મથી જ કર્મનો બંધ થાય છે. તેથી ભવ–સંસાર થાય છે. ભવથી શરીર, શરીરથી દુઃખ અને દુઃખથી વળી અન્યભવ તેને મળતા રહે છે. સૂ૦ ૧૧ | qणी ५७] मुनिना तव्य मत ४९ छे–' पडिलेहिय' त्याह, કર્મના સ્વરૂપની પર્યાલચના કરીને સર્વજ્ઞકથિત ઉપદેશને અર્થાત સંયમને ગ્રહણ કરી આત્માના જ્ઞાનાદિ ગુણોના વિઘાતક રાગ અને દ્વેષથી રહિત બનીને મુનિ–આત્મા વીતરાગ શબ્દનો વાચ્ય થઈ જાય છે. ભાવાર્થ—–સુનિના બીજા કર્તવ્યને પ્રગટ કરવા માટે સૂત્રકાર કહે છે કેતે કર્મના સ્વરૂપનો વિચાર કરવાથી તેને તે દઢ વિશ્વાસ થઈ જશે કે આત્માના શ્રી આચારાંગ સૂત્ર : ૨
SR No.006302
Book TitleAgam 01 Ang 01 Aacharang Sutra Part 02 Sthanakvasi
Original Sutra AuthorN/A
AuthorGhasilal Maharaj
PublisherA B Shwetambar Sthanakwasi Jain Shastroddhar Samiti
Publication Year1957
Total Pages775
LanguageSanskrit, Hindi, Gujarati
ClassificationBook_Devnagari, Agam, Canon, & agam_acharang
File Size41 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy