SearchBrowseAboutContactDonate
Page Preview
Page 363
Loading...
Download File
Download File
Page Text
________________ ३१८ आचारागसूत्रे अनगारस्य द्रव्यभावागाररहितस्य परिज्ञातशब्दादिविषयकटुविपाकस्य संयतस्य एवं कामचिकित्सोपदेशदानं तत्कारणं च न जायते न कल्पते ' इति ब्रवीमि ' इति पूर्ववद् व्याख्येयम् ॥ मू० ॥ मू० ११ ॥ इत्याचारागसूत्रस्याचारचिन्तामणिटीकायां द्वितीयाध्ययनस्य पञ्चमोद्देशः समाप्तः ॥२-५॥ और न उसके कारण ही बनते हैं। " इति ब्रवीमि" इन पदों की व्याख्या पहिले की जा चुकी है ॥ सू० ११॥ ॥ आचारांगसूत्रके द्वितीय अध्ययन का पंचम उद्देश समाप्त ॥२-५॥ तेभर तेनु ४।२६] पाणु अनता नथी. “इति ब्रवीमि" मा पहानी व्याच्या પહેલાં આપવામાં આવેલ છે. જે સૂઇ ૧૧ છે આચારાંગસૂત્રના બીજા અધ્યયનને પાંચમો ઉદ્દેશ સમાપ્ત ૨-૫. શ્રી આચારાંગ સૂત્ર : ૨
SR No.006302
Book TitleAgam 01 Ang 01 Aacharang Sutra Part 02 Sthanakvasi
Original Sutra AuthorN/A
AuthorGhasilal Maharaj
PublisherA B Shwetambar Sthanakwasi Jain Shastroddhar Samiti
Publication Year1957
Total Pages775
LanguageSanskrit, Hindi, Gujarati
ClassificationBook_Devnagari, Agam, Canon, & agam_acharang
File Size41 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy