SearchBrowseAboutContactDonate
Page Preview
Page 358
Loading...
Download File
Download File
Page Text
________________ अध्य० २. उ. ५ ३१३ सोऽपरिज्ञाय-ज्ञपरिज्ञयाऽनर्थकामं तद्विपाकं चाबुद्ध्वा, प्रत्याख्यानपरिज्ञया च तमपरित्यज्य च क्रन्दति-इष्टविषयाप्राप्तौ स्पृहां, तन्नाशे शोकं चानुभूयोच्चै रोदिति । कामभोगासक्तश्चतुर्गतिकसंसारे भ्रामं भ्रामं नरकनिगोदादिष्वनन्तयातनां प्रामोतीति भावः ॥ मू० १०॥ कामकटुविपाकमुपदर्य साम्प्रतमुपसंहरति-' से तं' इत्यादि । ___ मूलम्-से तं जाणह जमहं बेमि, तेइच्छं पंडिए पवयमाणे से हंता छेत्ता भेत्ता लुपिता विलुपिता उदविता, अकडं करिस्सामित्ति मन्नमाणे, जस्स विय णं करेइ, अलं बालस्स संगणं,जे वा से कारइ बाले, न एवं अणगारस्स जायइ-त्ति बेमि॥ सू० ११॥ छाया-तत् (तस्मात् ) तज्जानीत यदहं ब्रवीमि, चैकित्स्यं पण्डितः प्रवदन् स हन्ता छेत्ता भेत्ता लुम्पयिता विलुम्पयिता अपद्रावयिता, अकृतं करिष्यामि-इति मन्यमानः, यस्मै अपि च खलु करोति, अलं वालस्य सङ्गेन, यो वा तत्कारयति बालः, न एवमनगारस्य जायते ॥ मू० ११॥ इति ब्रवीमि ॥ ____“अपरिज्ञाय क्रन्दति"-जो विषय-भोगों में गृद्ध बने हुए हैं वे इन अर्थकामरूप भोगों को और इनके विपाक को ज्ञ-परिज्ञा से नहीं जानकर और प्रत्याख्यान-परिज्ञा से उनका परित्याग नहीं कर, इष्ट विषय की प्राप्ति की इच्छा से और उसके वियोग में शोक से सदा आकुलव्याकुल बने रहते हैं। कामभोगों में आसक्त वे प्राणी चतुर्गतिरूप इस संसार में बारंबार भ्रमण कर नरक-निगोदादि की अनन्त वेदनाओं को पाते रहते हैं। ॥ सू० १०॥ काम के कटुक विपाक को स्पष्टकर अब इसका उपसंहार करते हुए सूत्रकार कहते हैं-'से तं' इत्यादि। “अपरिज्ञाय क्रन्दति" २ विषय लोगोमा अनेरा छ, तेसा ॥ અર્થકામ-રૂપ ભેગોને અને તેના વિપાકને જ્ઞ–પરિજ્ઞાથી નહિ જાણીને અને પ્રત્યાખ્યાન-પરિજ્ઞાથી તેને પરિત્યાગ નહિ કરીને ઈષ્ટ વિષયની પ્રાપ્તિની ઈચ્છાથી તેના વિયેગમાં શેકથી સદા આકુળ-વ્યાકુળ બની રહે છે. કામમાં આસક્ત પ્રાણી ચતુર્ગતિ–રૂપ આ સંસારમાં વારંવાર ભ્રમણ કરી નરકનિગોદાદિની અનંત વેદનાઓને ભેગવતા રહે છે. સૂત્ર ૧૦ | કામના કટક વિપાકને સ્પષ્ટ કરીને હવે તેને ઉપસંહાર કરતાં સૂત્રકાર ४ छ-'से तं' इत्याहि. શ્રી આચારાંગ સૂત્ર : ૨
SR No.006302
Book TitleAgam 01 Ang 01 Aacharang Sutra Part 02 Sthanakvasi
Original Sutra AuthorN/A
AuthorGhasilal Maharaj
PublisherA B Shwetambar Sthanakwasi Jain Shastroddhar Samiti
Publication Year1957
Total Pages775
LanguageSanskrit, Hindi, Gujarati
ClassificationBook_Devnagari, Agam, Canon, & agam_acharang
File Size41 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy